Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 21 नवंबरमासः (हि.स.)।भारतीयजनतापक्षेण चिलीदेशस्य नेता मिशेलबचेलेट् इत्यस्मै इन्दिरागान्धीपुरस्कारस्य पुरस्कारस्य विषये चिन्ता प्रकटिता यत् भारतविरोधी भावना काङ्ग्रेसपक्षस्य डीएनए-मध्ये निहितः अस्ति। सः अवदत् यत् प्राचीनतमः राजनैतिकदलः काङ्ग्रेसः माओवादीसङ्गठनवत् कार्यं कर्तुं आरब्धवान्।
भाजपा राष्ट्रियप्रवक्ता गौरवभाटिया शुक्रवासरे अत्र पार्टी मुख्यालये पत्रकारसम्मेलने उक्तवान् यत् पुरस्कारसमारोहे सोनियागान्धिनः उपस्थितौ चिलीदेशस्य पूर्वराष्ट्रपतिमिशेलबचेलेट् इत्यस्मै शान्तिनिरस्त्रीकरणविकासाय इन्दिरागान्धीपुरस्कारः २०२४ प्रदत्तः।
भाटिया मिशेलस्य पृष्ठभूमिं प्रति प्रश्नं कृतवती । सः अवदत् यत् सा चिलीदेशस्य प्रथमा महिलाराष्ट्रपतिः, संयुक्तराष्ट्रसङ्घस्य मानवअधिकारआयोगस्य पूर्वप्रमुखा च अस्ति । अस्मिन् काले सा भारतस्य सार्वभौमत्वस्य उपरि बहुवारं आक्रमणं कृतवती । सा काश्मीरे अनुच्छेद ३७० संशोधनस्य आवश्यकतायाः, मानवअधिकारस्य उल्लङ्घनस्य च विषये उक्तवती । मानवाधिकारपरिषदः ४२ तमे अधिवेशने सा कश्मीरे मानवअधिकारस्य उल्लङ्घनस्य विषये चिन्ताम् उक्तवती, अनुच्छेदः ३७० न निरसनीयः इति च। मिशेलः भारतीयनागरिकः अपि नास्ति तथापि सा सीएए-सङ्घस्य विरुद्धं याचिकाम् अङ्गीकृतवती यत् एतेन मानवअधिकारस्य हानिः भविष्यति इति । किम् एतत् सोनिया-राहुलयोः आज्ञानुसारं कृतम्?
भाजपाप्रवक्ता अवदत् यत् कतिपयदिनानि पूर्वं प्रधानमन्त्री नरेन्द्रमोदी काङ्ग्रेसं मुस्लिम-माओवादी काङ्ग्रेसम् इति उक्तवान्। भारतस्य प्राचीनतमः राजनैतिकदलः माओवादीसङ्गठनवत् कार्यं करोति । भाजपानेता अवदत् यत्, राहुलगान्धी, सोनियागान्धी, काङ्ग्रेसपक्षः च भारतविरोधिभिः अन्तर्राष्ट्रीयैः च बलैः सह स्थिताः प्रथमवारं न दृश्यन्ते।
भाटिया अवदत् यत् सर्वाणि तथ्यानि एकं निष्कर्षं दर्शयन्ति यत् तथाकथितस्य गान्धी-कुटुम्बस्य नाडीषु वंचना प्रवहति। एषः महात्मागान्धिनः काङ्ग्रेसपक्षः नास्ति; राष्ट्रविरोधिशक्तैः सह साझेदारी कृत्वा हत्यारैः सह तिष्ठति, मन्त्रिणः सांसदः च कृत्वा महिमामण्डनं अपि करोति इति दलम् ।
-----------
हिन्दुस्थान समाचार