Enter your Email Address to subscribe to our newsletters



बांकुड़ा, 21 नवंबरमासः (हि.स.)।बांकुरा साइबर अपराधपुलिसस्थानकेन गुरुवासरे सायं धल्डङ्गा तथा कङ्कटा मोरे क्षेत्रेषु विशालजनजागरणअभियानस्य आयोजनं कृतम्। अस्य कार्यक्रमस्य उद्देश्यं नागरिकान् वर्धमानसाइबरअपराधेभ्यः, विशेषतः सर्चइञ्जिन-धोखाधड़ीभ्यः, मोबाईल-एप्लिकेशन-एपीके-घोटालेभ्यः, विविध-वित्तीय-धोखाधडेभ्यः च स्वस्य रक्षणस्य महत्त्वस्य विषये शिक्षितुं आसीत्
अधिकारिणः नागरिकेभ्यः व्याख्यातवन्तः यत् कथं जालसाजकाः जनान् भ्रमितुं गोपनीयबैङ्कसूचनाः निष्कासयितुं च अन्वेषणयन्त्रेषु धोखाधड़ीग्राहकसेवासङ्ख्याः सेवासम्बद्धविवरणानि च अपलोड् कुर्वन्ति। ते अपि व्याख्यातवन्तः यत् एपीके-भ्रष्टाचाराः प्रायः शङ्कितं लिङ्क् क्लिक् कृत्वा आरभ्यन्ते । एतादृशानां लिङ्कानां माध्यमेन डाउनलोड् कृताः अनधिकृताः एप्स् गुप्तरूपेण व्यक्तिगतसूचनाः, सन्देशाः, वित्तीयदत्तांशः च प्राप्तुं शक्नुवन्ति ।
अधिकारिणः नागरिकान् आग्रहं कृतवन्तः यत् ते सर्वदा सत्यापितानां सर्वकारीयजालस्थलानां, वैधानाम् आधिकारिक-एप्-भण्डारस्य च उपयोगं कृत्वा कस्यापि सेवायाः एप्स्-स्थापनस्य वा उपयोगं कुर्वन्तु। तेषां कथनमस्ति यत् यूपीआई-घोटाले, नकली-ऋण-एप्स्, आकर्षक-निवेश-प्रस्तावः च सम्बद्धाः धोखाधड़ी-घटनानि वर्धन्ते, अतः नागरिकाः अत्यन्तं सतर्काः भवेयुः, कस्यापि परिस्थितौ VoTP-बैङ्किंग-विवरणं न सहकुर्वन्तु |.
कार्यक्रमस्य कालखण्डे जनानां सल्लाहः अपि दत्तः यत् ते तत्क्षणमेव साइबरसहायतारेखा १९३० सम्पर्कं कुर्वन्तु अथवा साइबरसम्बद्धं किमपि संदिग्धं वित्तीयक्रियाकलापं समीपस्थं पुलिसस्थानकं प्रति सूचयन्तु।
बांकुरापुलिसदलं स्पष्टीकरोति यत् भविष्ये अपि एतादृशाः जनजागरणकार्यक्रमाः निरन्तरं भविष्यन्ति येन नागरिकाः साइबरअपराधात् स्वरक्षणाय सशक्ताः भवेयुः।
---------------
हिन्दुस्थान समाचार