संघस्य वरिष्ठप्रचारकस्य डॉ. मनमोहनवैद्यस्य “वयं च अयं विश्वः” इति पुस्तकम् अद्य विमोचितं भविष्यति
भोपालम्, 21 नवंबरमासः (हि.स.)। सुरुचि-प्रकाशनेन निर्मिता “वयं च अयं विश्वः” इति पुस्तकाऽस्य लोकार्पण-समारोहः अद्य 21 नवम्बर्, शुक्रवारे भोपाल-नगरस्य रवीन्द्र-भवने भविष्यति। अयं ग्रन्थः सामाजिक-राष्ट्रीय-आर्थिक-विषयेषु भारतस्य दृष्टिकोणम् सरलरूपेण स
पुसतक विमोचन आयोजन आज


भोपालम्, 21 नवंबरमासः (हि.स.)। सुरुचि-प्रकाशनेन निर्मिता “वयं च अयं विश्वः” इति पुस्तकाऽस्य लोकार्पण-समारोहः अद्य 21 नवम्बर्, शुक्रवारे भोपाल-नगरस्य रवीन्द्र-भवने भविष्यति। अयं ग्रन्थः सामाजिक-राष्ट्रीय-आर्थिक-विषयेषु भारतस्य दृष्टिकोणम् सरलरूपेण स्पष्टरूपेण च प्रस्तौति। ग्रन्थकर्त्ता राष्ट्रीयस्वयंसेवकसंघस्य अखिलभारतीयकार्यकारिणीसदस्यः डॉ. मनमोहन-वैद्य इत्यनेन आधुनिकी-समस्याभ्यः मध्ये भारतस्य वैचारिक-सांस्कृतिक-बोधम् आधारीकृत्य विस्तीर्णं विमर्शं कृतम् अस्ति। समारोहस्य शुभारम्भःसायं चतुर्बिंशत्यधिक-चतुर्वार्षिके (4.30) भविष्यति। लोकार्पण–समारेहे प्रथमं पूज्यः सन्तः श्री-रीतेश्वर-महाराजः (पीठाधीश्वरः, श्री-आनन्दधाम-आश्रमः, वृन्दावनम्–मथुरा) आशीर्वचनं दास्यन्ति। मुख्य-वक्तारूपेण राष्ट्रस्य पूर्व-उपराष्ट्रपतिः जगदीप-धनखडः भविष्यति। विशिष्ट-अतिथिरूपेण वरिष्ठः पत्रकारः विष्णु-त्रिपाठी (समूह-संपादकः, दैनिक-जागरण) अपि सभां सम्बोधयिष्यति। तदनन्तरं सुरुचि-प्रकाशनस्य अध्यक्षः राजीव-तुली, प्रबन्ध-न्यासी रजनीश-जिन्दल च उपस्थिता भविष्यतः। उल्लेखनीयम् यत् अयं ग्रन्थः भारतीय-समाजे प्रचलितं व्यापकं विमर्शं सामान्य-पाठकेभ्यः पर्यन्तं नयितुं कृतः प्रयासः अस्ति। लेखकस्य मतम्—अद्यतन-परिदृश्ये मूल्य-विचाराणां, नीति-शास्त्रस्य, राष्ट्रीय-चेतनायाः च सम्बन्धेन गम्भीर-साहित्यस्य आवश्यकता निरन्तरं वर्धते। अयं ग्रन्थः तस्यां दिशि एकं महत्वपूर्णं योगदानम् अस्ति। लोकार्पण-समारोहे बुद्धिजीविनः, लेखकाः, शिक्षाविदः, सामाजिककार्यकर्तारः, पुस्तक-प्रियाः च उपस्थितिसम्भाविता। सुरुचिप्रकाशनेन सर्वान् उक्ते आयोजनस्य सहभागित्वाय अनुरोधः कृतः अस्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता