Enter your Email Address to subscribe to our newsletters

रायपुरम्, 21 नवंबरमासः (हि.स.)।
छत्तीसगढ लोकसेवा आयोगेन गुरुवासरे विलम्बेन २०२४ परीक्षायाः परिणामाः प्रकाशिताः। अस्मिन् समये केवलं अष्टौ बालकाः द्वौ बालिकाः च शीर्षदशसु स्थानेषु स्थानं प्राप्तवन्तः।देवेशप्रसादसाहू प्रथमस्थानं प्राप्तवान् प्रथमस्थानं प्राप्तवान्। सतक्षी षष्ठी, सृष्टिः अष्टमी। दुर्गस्य देवेशप्रसाद साहुः प्रथमपदं सुरक्षितवान् ।
छत्तीसगढ लोकसेवा आयोगेन विमोचिता सूचीनुसारं देवेशप्रसाद साहुः प्रथमस्थानं प्राप्तवान् । स्वप्निल वर्मा द्वितीय, यशवंत देवांगन तृतीय, पोलेश्वर साहू चतुर्थ, पारस शर्मा पञ्चम, सातक्षी पाण्डे षष्ठ, अंकुश बनर्जी सप्तम, सृष्टि गुप्ता अष्टम, प्रशांत वर्मा नवम, सागर वर्मा दशम।
परीक्षापरिणामानां सम्पूर्णसूचीं पश्यन् आयोगस्य आधिकारिकजालस्थलं www.psc.cg.gov.in इति जालपुटं द्रष्टुं शक्नुवन्ति। आयोगेन इदमपि उक्तं यत् मुख्यपरीक्षायाः प्रत्येकस्मिन् पत्रे २३% वा अधिकं वा अंकं प्राप्य ३३% तः न्यूनं प्राप्तवन्तः आरक्षितवर्गस्य अभ्यर्थिनः केवलं तत्तत् आरक्षितपदानां चयनप्रक्रियायाः कृते एव विचारिताः भविष्यन्ति। अभ्यर्थीनां कृते पदविनियोगप्रक्रियायाः अनन्तरं पृथक् चयनसूची निर्गता भविष्यति।
पीएससी प्रथमवारं मुखहीनसाक्षात्कारप्रक्रियाम् अङ्गीकृतवती। साक्षात्कारिभ्यः अभ्यर्थीनां परिचयः न सूचितः। मूल्याङ्कनं केवलं कोडसङ्ख्याद्वारा एव कृतम् । परिणामान् अपलोड् कृत्वा एव सीजीपीएससी-जालस्थलं दुर्घटनाम् अभवत् । अभ्यर्थिनः रात्रौ यावत् परिणामान् डाउनलोड् कर्तुं संघर्षं कृतवन्तः।
राज्य सेवा परीक्षा 2024 के अन्तर्गत इन प्रमुख पदों पर भर्ती किया जाएगा जिसमें शामिल हैं- उपजिलाधिकारी – 7 पद, पुलिस उप अधीक्षक (डीएसपी) – 21 पद, छत्तीसगढ़ राज्य वित्त सेवा अधिकारी, जिला आबकारी अधिकारी, सहायक निदेशक (वित्त / पंचायत / समाज कल्याण / महिला एवं बाल विकास), मुख्य कार्यकारी अधिकारी, जिला पंचायत, बाल विकास परियोजना अधिकारी, नायबतालुकाप्रमुखः, राज्य कर निरीक्षकः, आबकारी उपनिरीक्षकः – 90 पद (उच्चतम), सहकारी निरीक्षक एवं सहायक जेल अधीक्षकः इत्यादयः च ।
हिन्दुस्थान समाचार