Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 21 नवम्बरमासः (हि.स.)। दिल्ल्याः मुख्यमन्त्री रेखा गुप्ता अद्य तिमारपुरस्य जेजे क्लस्टरस्य संजय बस्ती इत्यत्र प्रथमस्य अटल कैन्टीनस्य शिलान्यासं कृतवती। अयं भोजनालयः आवश्यकतावशात् 1000 रुप्यकेन पौष्टिकं भोजनं प्रदास्यति। 5. सम्पूर्णे दिल्लीनगरे एतादृशाः १०० भोजनालयाः उद्घाटयितुं सर्वकारस्य योजना अस्ति।
शिलान्याससमारोहे मुख्यमन्त्री उक्तवती यत् स्वघोषणापत्रे दिल्लीनगरे अटलभोजनागारम् उद्घाटयिष्यामि इति प्रतिज्ञामकरोत् भाजपासर्वकारम् अद्य पूर्णतां प्रति महत्त्वपूर्णं पदानि गृह्णाति। अटलबिहारीवाजपेयिनः जन्मदिवसस्य २५ दिसम्बरदिनाङ्के दिल्लीनगरे १०० अटलभोजनागाराः उद्घाटयितुं लक्ष्यीकृत्य अस्माकं सर्वकारः मिशनमोड् इत्यत्र कार्यं कुर्वन् अस्ति। एतेषु भोजनालयेषु केवलं 1000 रुप्यकेन आवश्यकतावशात् पौष्टिकं भोजनं प्रदास्यति। 5. सः व्याख्यातवान् यत् अनियमिततायाः कस्यापि सम्भावनायाः निवारणाय सम्पूर्णा खाद्यवितरणप्रक्रिया डिजिटलटोकनप्रणाल्याः माध्यमेन संचालितः भविष्यति। मैनुअल् कूपन अनुमतिः न भविष्यति। सर्वेषु वितरणकेन्द्रेषु सीसीटीवी-कैमराणि स्थापितानि भविष्यन्ति, यत्र DUSIB इत्यस्य डिजिटल-मञ्चद्वारा वास्तविकसमय-निरीक्षणं भविष्यति । पाकशालाः आधुनिकसाधनैः सुसज्जिताः भविष्यन्ति, यत्र एलपीजी-आधारितपाकप्रणाली, औद्योगिक-आरओ-जल-प्रणाली, शीत-भण्डारण-सुविधा च सन्ति । मुख्यमन्त्री उक्तवान् यत् अटल-भोजनागारः दिल्ली-नगरस्य आत्मा भविष्यति, यत्र कोऽपि नागरिकः क्षुधार्तः न भवेत् । सर्वेभ्यः आयोग्यदं, स्वच्छं, पौष्टिकं च भोजनं प्रदातुं अस्माकं सर्वकारस्य संकल्पः अस्ति। इयं योजना अटलजेः निर्धनानाम् प्रति गहनप्रेम, करुणा च समर्पिता अस्ति। अटल जी सर्वदा वदति स्म यत् दारिद्र्यं न केवलं आर्थिकं, अपितु अवसरानां अभावः अपि अस्ति इति । एतेन विचारेण प्रेरितः दिल्लीसर्वकारः एतत् उपक्रमं कुर्वन् अस्ति। मुख्यमन्त्री व्याख्यातवान् यत् अटलभोजनागारयोजनायाः उद्देश्यं यत् दिल्लीनगरस्य कोऽपि नागरिकः क्षुधार्तः निद्रां न गच्छति। मुख्यमन्त्री उक्तवान् यत् एषा योजना न केवलं अन्नस्य प्रावधानम्, अपितु गरिमापूर्णजीवनस्य सामाजिकसमानतायाः च प्रति दृढप्रयासः अस्ति। इस अवसरे सांसदः मनोज तिवारी, दिल्ली मंत्री आशीष सूद, विधायकः सूर्यप्रकाश खत्री सहिताः अनेके गणमान्याः जनाः उपस्थिताःआसन् ।
हिन्दुस्थान समाचार / अंशु गुप्ता