इतिहासस्य पुटेषु २२ नवम्बरदिनाङ्कः - अस्मिन् दिवसे वीराङ्गना झलकरी-बाई इत्यस्याः जन्म घटितम् आसीत्
भारतीयइतिहासे विश्वइतिहासे च २२ नवम्बर् इति दिनाङ्कः बहुभिः महत्वपूर्णैः घटनाभिः संयुतः वर्तते। अस्यै एव दिवसे (२३ नवम्बर् १८३०) झाँसी-राज्ञ्याः लक्ष्मीबाय्याः सहचरी, भारतीय-स्वातन्त्र्य-संग्रामे महत्त्वपूर्णं योगदानं दत्तवती झल्कारी-बाई इति वीराङ्
झलकारी बाई की प्रतिमा। फोटो - इंटरनेट मीडिया


भारतीयइतिहासे विश्वइतिहासे च २२ नवम्बर् इति दिनाङ्कः बहुभिः महत्वपूर्णैः घटनाभिः संयुतः वर्तते। अस्यै एव दिवसे (२३ नवम्बर् १८३०) झाँसी-राज्ञ्याः लक्ष्मीबाय्याः सहचरी, भारतीय-स्वातन्त्र्य-संग्रामे महत्त्वपूर्णं योगदानं दत्तवती झल्कारी-बाई इति वीराङ्गना झाँसी-निकटस्थिते भोजला-ग्रामे जाताऽभूत्। सा कोली-कुले जाता आसीत्, अस्याः पितुः नाम सदोवरसिंहः, मातुः नाम जमुना-देविः। उन्नविंशतितमे शतके तस्याः धैर्यं, युद्ध-कौशलं, अद्वितीय-देशभक्तिः च ब्रिटिश-शासनस्य विरुद्धं विद्रोहं नूतनया ऊर्जा-युक्तं कृतवन्ति।

विश्व-इतिहासेऽपि २२ नवम्बर् दिवसे महती राजनैतिक-सिद्धिः लभ्यते। सन् २००५ तमे वर्षे ऐञ्जेला-मर्केल् जर्मनी-देशस्य प्रथमाऽस्त्री-चांसलर् अभवत्, येन यूरोपीय-राजनीतौ नवयुगस्यारम्भः अभवत्। मर्केल् महोदया आधुनिक-यूरोपीय-नेतृत्वे अत्यन्तं प्रभावशालिनी नेतृ-रूपेण परिगण्यते।

भारतीय-प्रशासनिक-संरचनायामपि एषः दिनाङ्कः विशेषमहत्त्वं वहति। सन् १९६८ तमे वर्षे मद्रास-राज्यस्य नाम तमिळनाडुः इति परिवर्तनाय लोकसभायाः स्वीकृतिः प्राप्ता। एतत् निर्णयः तमिळ-परिचयस्य, भाषायाः, सांस्कृतिक-गौरवस्य च औपचारिकं सम्मानं बभूव। एतेन प्रकारेण २२ नवम्बर् इति दिनाङ्कः भारतीय-स्वातन्त्र्य-इतिहासे, वैश्विक-राजनीतौ, भारतीय-प्रशासनिक-संरचनायाम् च स्थायी-प्रभावं विसृज्य विख्यातः अस्ति।

महत्वपूर्ण-घटनाः

१९२० – हकीम् अजमल् खान् ‘जामिया’-विश्वविद्यालयस्य प्रथमः कुलपतिः अभवत्।

१९६३ – जॉन् एफ़्. केनेडी नामकः अमरीकादेशस्य राष्ट्रपतिः डलास्-नगरे हतः।

१९६८ – मद्रास-राज्यस्य तमिळनाडुः इति नाम-परिवर्तनस्य प्रस्तावः लोकसभायाः अनुमोदनं प्राप्तम्।

१९७१ – भारत–पाकिस्तानयोः वायुमे संघर्षः आरब्धः।

१९७५ – जुआन् कार्लोसः स्पेन-देशस्य राजा अभवत्।

१९९० – ब्रिटन्-प्रधानमन्त्री मार्गरेट् थॅचर् त्यागपत्रं दत्तवती।

१९९७ – डायना हेडेन विश्व-सुन्दरी अभवत्।

१९९८ – विवादास्पद-लेखिका तस्लीमा नसरीन ढाकान्यायालये आत्मसमर्पणं कृतवती।

२००० – पाकिस्तान–ईरान् देशयोः विरुद्धं संयुक्त-राज्यानि प्रतिबन्धान् घोषितवन्ति।

२००२ – नाइजीरियायां मिस्-वर्ल्ड् प्रतियोगिता-विरोधेन दङ्गाः, शताधिकाः मृताः।

२००५ – ऐञ्जेला मर्केल् जर्मनी-देशस्य प्रथमाऽस्त्री-चांसलर् अभवत्।

२००6 – भारतं सहितम् षट्-देशाः पेरिस्-नगरे सौर-ऊर्जा-समानं नाभिकीय-फ्यूज़न-रिएक्टर् स्थापने ऐतिहासिकं सन्धिं कृतवन्तः।

२००७ – ब्रिटने अवैध-प्रवासिनां विषयेषु कठोराः घोषणाः कृताः।

२००८ – कवि कुंवर नारायणः २००५-वर्षस्य ज्ञानपीठ-पुरस्काराय चयनितः।

जन्म-दिवसाः

१८०८ – थोमस कुक्, विश्वविख्यात-पर्यटन-कम्पन्याः संस्थापकः।

१८३० – झल्कारी बाई, झाँसी-लक्ष्मीबाय्याः दुर्गादलस्य सेनापति।

१८६४ – रुक्माबाई, भारतस्य प्रथमाऽस्त्री-वैद्य।

१८८२ – वालचन्द हीराचन्दः, प्रसिद्धः उद्योगपतिः।

१८९२ – मीरा-बेन, महात्मा-गान्धेः प्रभावेन खादी-प्रचारिका।

१८९९ – शहीद् लक्ष्मण-नायकः, वरिष्ठः स्वातन्त्र्य-सेनानी।

१९०१ – विष्णु सहायः, असम–नागालण्ड् राज्ये राज्यपालः।

१९१३ – एल्. के. झा, भारतीय–रिज़र्व्–बैंकस्य अष्टमः गवर्नरः।

१९१६ – शान्ति-घोषः, स्वातन्त्र्य-सेनानी।

१९३९ – मुलायमसिंह-यादवः, समाजवादी-पक्षस्य नेता, उप्रादेशस्य मुख्यमन्त्री।

१९४० – कुलदीपसिंह चाँदपुरी, लौंगावला-युद्धस्य वीरः सैन्य-अधिकारी।

१९४८ – सरोज-खान्, विख्याताऽभिनय-नृत्य-निर्देशिका।

१९६३ – पुष्पेन्द्र-कुमार-गर्गः, विख्यातः नौकायन-खिलाडी।

१९८६ – ऑस्कर् पिस्टोरियस्, प्रसिद्धः खेलाडुः (ब्लेड्-रनर्)।

निधनम्

१७७४ – रॉबर्ट् क्लाइवः, ईस्ट्-इण्डिया-कम्पन्याः प्रथमः गवर्नरः।

१८८१ – अहमदुल्लाह, भारतीय-स्वातन्त्र्य-सेनानी।

१९६७ – तारा-सिंहः, प्रसिद्धः राजनीतिज्ञः, सिख्-नेता।

२०१६ – राम-नरेश-यादवः, मध्यप्रदेशस्य पूर्व-राज्यपालः, उप्रादेशस्य मुख्यमन्त्री।

२०१६ – विवेकि रायः, हिन्दी–भोजपुरीभाषयोः सुप्रसिद्धः साहित्यकारः।

महत्वपूर्ण-दिवसः

राष्ट्रिय-औषधिसप्ताहः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता