Enter your Email Address to subscribe to our newsletters


पश्चिम मेदनीपुरम्, 21 नवंबरमासः (हि.स.)।पश्चिममिदनापुरमण्डलस्य दन्तन-२ खण्डस्य विभिन्नेषु क्षेत्रेषु गुरुवासरे सायं अवैधचौलाईमद्यस्य उपरि विशालः दमनः आरब्धः। पुलिस-आकारी-अधिकारिभ्यः प्राप्तसूचनानुसारं बेल्डा-आबकारीकार्यालयस्य दलैः जहलदा, बंशिक्, जलगोडा, जनबाद, अमरदा इत्यादिषु अनेकस्थानेषु छापा मारयित्वा चोलाई-मद्यस्य, निर्माण-उपकरणस्य च बृहत् परिमाणेन नष्टं कृतम्
आबकारीविभागस्य सूत्रेषु उक्तं यत्, कार्यकाले प्रायः ४५ लीटरं समाप्तं चोलाईमद्यं, प्रायः ४८० लीटरं किण्वितं प्रक्षालनं च-अवैधमद्यनिर्माणार्थं प्रयुक्तं द्रवम्-जब्धं कृत्वा नष्टं कृतम् घटनास्थलात् मद्यनिर्माणस्य अनेकाः उपकरणाः अपि प्राप्ताः, ये पश्चात् नष्टाः अभवन् ।
अधिकारिणः अवदन् यत् क्षेत्रे अवैधचोलायस्य उत्पादनं विक्रयं च पूर्णतया स्थगयितुं एतादृशाः अभियानाः निरन्तरं क्रियन्ते। अवैध चोलाईव्यापारिणां विरुद्धं कठोरकार्याणि निरन्तरं भविष्यन्ति इति अपि ते स्पष्टीकृतवन्तः।
अस्मिन् परिक्रमणे स्थानीयक्षेत्रे व्यापकचर्चा उत्पन्ना, प्रशासनस्य कठोरतायां निवासिनः सन्तुष्टिं प्रकटितवन्तः।
---------------
हिन्दुस्थान समाचार