चरखार्यां श्रध्दांजली कार्यक्रमे सम्मेलिष्यते उपमुख्यमंत्री ब्रजेश पाठकः
महोबा, 21 नवंबरमासः (हि.स.)। उपमुख्यमन्त्री ब्रजेशपाठकः शुक्रवासरे उत्तरप्रदेशस्य महोबामण्डलस्य चरखारीनगरस्य भ्रमणं निर्धारितवान्। उपमुख्यमंत्री ब्रजेश पाठक सदर विधायक पं. राकेश गोस्वामी, यः स्वपत्न्याः निधनानन्तरं स्वर्गं गतः। पुलिसप्रशासनेन हेल
चरखार्यां श्रध्दांजली कार्यक्रमे सम्मेलिष्यते उपमुख्यमंत्री ब्रजेश पाठकः


महोबा, 21 नवंबरमासः (हि.स.)।

उपमुख्यमन्त्री ब्रजेशपाठकः शुक्रवासरे उत्तरप्रदेशस्य महोबामण्डलस्य चरखारीनगरस्य भ्रमणं निर्धारितवान्। उपमुख्यमंत्री ब्रजेश पाठक सदर विधायक पं. राकेश गोस्वामी, यः स्वपत्न्याः निधनानन्तरं स्वर्गं गतः। पुलिसप्रशासनेन हेलीपैड् इत्यस्य निरीक्षणं कृत्वा सुरक्षाव्यवस्थानां समीक्षा कृता।

उपमुख्यमन्त्रिणः भ्रमणस्य सज्जतायै जिलाप्रशासनं उच्चसतर्कं वर्तते। सदर विधायक पं. राकेश गोस्वामी, नवम्बर् ८ दिनाङ्के स्वर्गं गतः। उपमुख्यमन्त्री ब्रजेशपाठकः त्रयोदशीसमारोहे भागं ग्रहीतुं लखनऊतः हेलिकॉप्टरेण चरखारीं आगमिष्यति। डाक् बंगला प्राङ्गणे हेलीपैड् निर्मितम् अस्ति । अपर पुलिस अधीक्षिका वंदना सिंह इत्यनेन अधिकारिभिः सह हेलीपैड् इत्यस्य निरीक्षणं कृत्वा सुरक्षाव्यवस्थायाः कड़ा निर्देशः दत्तः। महोबा-नगरात्, तथैव बुण्डेलखण्ड-मण्डलेभ्यः हमीरपुर-चित्रकूट-बण्डा-मण्डलेभ्यः अपि पुलिस-बलाः आहूताः सन्ति । उपमुख्यमन्त्री मध्याह्नद्वादशवादने चरखारीनगरम् आगमिष्यति, यत्र सः विधायकराकेशगोस्वामीनिवासस्थाने राजगुरुस्थे श्रद्धांजलिसमारोहे भागं गृह्णीयात्। १२:२५ वादने उपमुख्यमन्त्री उदग्रविमानेन बाण्डानगरं प्रति प्रस्थास्यति।

---------------

हिन्दुस्थान समाचार