छात्रवृत्त्याः वञ्चनविषये प्रवर्तननिर्देशालयेन (ई.डी.) डी.आई.टी. विश्वविद्यालयाय सूचना प्रेषिता, दशसु दिनेषु उत्तरं प्रस्तोतुं निर्देशः कृतः
देहरादूनम्, 21 नवंबरमासः (हि.स.)। छात्रवृत्तेः गोपनप्रकरणे प्रवर्तन-निर्देशालयेन (ई.डी.) डी.आई.टी. विश्वविद्यालयस्य विरुद्धं निगडः संकुशितुं आरब्धम्। ई.डी. विश्वविद्यालयाय नोटिस् निर्गत्य दशसु दिनेषु स्पष्टीकरणं आवेदयितुं आदेशं दत्तम्। प्रवर्तन-निर
डीआईटी विश्वविद्यालय


देहरादूनम्, 21 नवंबरमासः (हि.स.)। छात्रवृत्तेः गोपनप्रकरणे प्रवर्तन-निर्देशालयेन (ई.डी.) डी.आई.टी. विश्वविद्यालयस्य विरुद्धं निगडः संकुशितुं आरब्धम्। ई.डी. विश्वविद्यालयाय नोटिस् निर्गत्य दशसु दिनेषु स्पष्टीकरणं आवेदयितुं आदेशं दत्तम्। प्रवर्तन-निर्देशालयस्य प्रथमा अनुसन्धानक्रियायाम् अवगतम् यत् अनुसूचित-जाति अनुसूचित-जनजाति विद्यार्थिनां नाम्ना कोटिशः वित्तराशेः घोटलः कृतः। ई.डी.-मतम् अनुगम्य २०१० तः २०१७ पर्यन्तकालखंडे एषः घोटलः निष्पादितः, समाज-कल्याण-विभागात् प्राप्ता छात्रवृत्तिः दुरुपयुता चकार। उक्तं यत् ई.डी.-संस्थया संस्थानानां लेखाङ्कनखातानां, शुल्क- अभिलेखानां, विद्यार्थी-नामांकनस्य, प्रपत्राणाम् च तुलनां कृत्वा अनेकाः अनियमितताः चिन्हिताः सन्ति।

ई.डी.-द्वारा डी.आई.टी. विश्वविद्यालयस्य अध्यक्षे अनुज-अग्रवाल-नाम्नि नोटिस् प्रेषिते अन्येषु अपि शिक्षण-संस्थेषु सम्भ्रमः जातः, यतः कतिचन अन्ये शिक्षण-संस्थाः अपि ई.डी.-लक्ष्ये सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता