Enter your Email Address to subscribe to our newsletters

पूर्व मेदिनीपुरम्, 21 नवंबरमासः (हि.स.)।पूर्वमदीनीपुरमण्डलस्य एगरानगरपालिकायां सत्ताधारी तृणमूलकाङ्ग्रेसपक्षस्य अन्तः असहमतिः उबलतबिन्दुं प्राप्तवान् अस्ति। तृणमूलस्य षट् पार्षदाः नगराध्यक्षस्य स्वपननायकस्य विरुद्धं अविश्वासप्रस्तावम् अङ्गीकृतवन्तः, येन नगरस्य राजनैतिकवातावरणे कंपनं उत्पन्नम्।
सूत्राणाम् अनुसारं कतिपयदिनानि पूर्वं राज्यनेतृत्वेन स्वपननायकं राजीनामा दातुं निर्देशः दत्तः, परन्तु सः निर्देशस्य अवज्ञां कृत्वा कार्ये एव स्थितवान्। एतस्याः स्थितिः मध्ये गुरुवासरे सायं एग्रा नगरपालिकायां पार्षदानां आपत्कालीनसभा आयोजिता।
अविश्वासप्रस्तावम् आस्थापयन्तः षट् तृणमूलपार्षदाः सभायां न उपस्थिताः। विपक्षी भारतीय जनता पार्टी (भाजपा) के पांच पार्षद उपस्थित थे। सभायाः अनन्तरं तत्क्षणमेव तृणमूलकाङ्ग्रेसस्य शीर्षनेतृत्वस्य निर्देशेन अध्यक्षस्य विरुद्धं औपचारिकं अविश्वासप्रस्तावः प्रस्तुतः।
यदा नगराध्यक्षः स्वपननायकः प्रतिक्रियां पृष्टवान् तदा तस्य विषये किमपि वक्तुं न अस्वीकृतवान्। तस्य मौनं स्थितिं अधिकं जटिलं करोति।
एग्रा नगरपालिकायां तृणमूलसङ्गठनस्य अन्तः गम्भीराः विभाजनाः असन्तुष्टिः च विकसिता इति स्पष्टं सूचकं भवति इति राजनैतिकविश्लेषकाः वदन्ति। अविश्वासप्रस्तावः का दिशि गमिष्यति, अध्यक्षपदस्य भविष्यं किं भविष्यति इति द्रष्टव्यम् अस्ति।
सम्पूर्णे क्षेत्रे अस्य घटनायाः विषये उष्णराजनैतिकचर्चा प्रचलति।
हिन्दुस्थान समाचार