Enter your Email Address to subscribe to our newsletters

बालिवुड्-अभिनेतारः एमरान-हाशमी-यामी-गौतमयोः प्रशंसित-चलच्चित्रे हक-इत्येतयोः महत्त्वपूर्णं सम्माननं प्राप्नोत् । भारतस्य ५६ तमे अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे (IFFI) २०२५ तमे वर्षे प्रीमियरं कर्तुं अस्य चलच्चित्रस्य चयनं कृतम् अस्ति ।२० नवम्बर् दिनाङ्के गोवानगरे आरब्धः प्रतिष्ठितः चलच्चित्रमहोत्सवः नवम्बर् २८ दिनाङ्कपर्यन्तं भविष्यति सुपर्ण एस वर्मा इत्यनेन निर्देशितं जङ्गली पिक्चर्स् इत्यनेन निर्मितं हक इत्यस्य विशेषप्रदर्शनं नवम्बर् २२ दिनाङ्के भविष्यति।
हक चलचित्रस्य विषयः कलाकारः च ।
इफ्फी २०२५ कृते हक इत्यस्य चयनं तस्य शक्तिशालिनः कथां गहनसामाजिकविषयान् च विश्वे आनयितुं महत्त्वपूर्णं सोपानं मन्यते । अस्य चलच्चित्रस्य कथा १९८० तमे वर्षे शाहबानो-प्रकरणात् प्रेरिता अस्ति, विशेषतया अनुच्छेद-४४ इत्यस्य अन्तर्गतं एकरूप-नागरिक-संहितायां केन्द्रितम् अस्ति ।एमरान-हाशमी वकिलस्य मुख्यभूमिकां निर्वहति, यमी गौतमः तु स्वपत्न्याः भूमिकां निर्वहति शीबा चड्डा, डेनिश हुसैन, असीम हट्टांगडी इत्यादीनां सशक्तः सहायक-कास्ट् कथां अधिकं सुदृढं करोति ।
बॉक्स ऑफिस परफॉर्मेंस
हक् २०२५ तमस्य वर्षस्य नवम्बर्-मासस्य ७ दिनाङ्के सिनेमागृहेषु प्रदर्शितम्, तस्य प्रदर्शनस्य १३ दिवसाः पूर्णाः अभवन् । प्रारम्भिकं मन्दं धावनं कृत्वा अपि चलच्चित्रस्य अर्जनं निरन्तरं भवति । SACNILC इत्यस्य प्रारम्भिकदत्तांशस्य अनुसारं हक इत्यनेन अद्यावधि ₹18.1 कोटिरूप्यकाणां संग्रहः कृतः अस्ति । अस्य चलच्चित्रस्य अनुमानितं बजटं ₹४०-४२ कोटिपर्यन्तं भवति इति अनुमानितम् अस्ति । यद्यपि वर्तमानं अर्जनं बजटात् न्यूनं भवति तथापि इफ्फी इत्यत्र तस्य चयनं विशेषप्रदर्शनानि च चलच्चित्रस्य लोकप्रियतां वर्धयिष्यति, येन तस्य बक्स् आफिस-उपस्थितिः अधिकं सुदृढा भविष्यति इति अपेक्षा अस्ति हक् इत्यस्य इफ्फी-मञ्चं प्राप्तुं निर्मातानां कलाकारानां च कृते प्रमुखा उपलब्धिः इति मन्यते ।
--------------
हिन्दुस्थान समाचार