वित्तमन्त्रिणा नगरिकीकरणक्षेत्रस्य विशेषज्ञैः हितधारकैः च सह द्वादशं राजस्वम् -पूर्वसम्मेलनं कृतम्।
नवदेहली, 21 नवंबरमासः (हि.स)। केंद्रीय-वित्त–कॉर्पोरेट-कार्यम् विभागयोः मन्त्रिणी निर्मला-सीतारमणः नव-दिल्लीस्थाने शुक्रवासरे केंद्रीय-बजट् २०२६–२७ सम्बन्धेन नगरिकीकरण-क्षेत्रस्य विशेषज्ञैः हितधारकैः च सह द्वादशम् बजट्-पूर्व-परामर्श-सभायाः अध्यक्षत
12वीं बजट-पूर्व बैठक की अध्यक्षता करते हुए वित्‍त मंत्री निर्मला सीतारमण


12वीं बजट-पूर्व बैठक की अध्यक्षता करते हुए वित्‍त मंत्री निर्मला सीतारमण


नवदेहली, 21 नवंबरमासः (हि.स)। केंद्रीय-वित्त–कॉर्पोरेट-कार्यम् विभागयोः मन्त्रिणी निर्मला-सीतारमणः नव-दिल्लीस्थाने शुक्रवासरे केंद्रीय-बजट् २०२६–२७ सम्बन्धेन नगरिकीकरण-क्षेत्रस्य विशेषज्ञैः हितधारकैः च सह द्वादशम् बजट्-पूर्व-परामर्श-सभायाः अध्यक्षतां कृतवती। केंद्रीय-वित्तकॉर्पोरेटकार्यम् मन्त्रिणी निर्मला-सीतारमणः नगरिकीकरण-क्षेत्रस्य विशेषज्ञैः हितधारकैः च सह द्वादशम् बजट्-पूर्वपरामर्शसभा अकुर्वत। अस्मिन् समागमे गृहनिर्माण–नगर-कार्यम् मंत्रालयस्य सचिवः, देशस्य मुख्य-आर्थिक-उपदेष्टा, वित्त-मन्त्रालयस्य वरिष्ठ-अधिकारीणश्च सहभागं कृतवन्तः।

केंद्रीय-वित्त–कॉर्पोरेट-कार्यम् मन्त्रिणी निर्मला-सीतारमणः अद्यतन-दिनेभ्यः वित्तीय, आतिथ्य, आई-टी, स्टार्ट्-अप् इत्यादि अन्य-क्षेत्राणां प्रतिनिधिभिः सह समानाः बजट्-पूर्वपरामर्शसभाः अपि कृतवती। बजट्-पूर्व-परामर्श-सभाः अनिवार्यतया सरकारी-वित्त-अधिकारीणां वित्त-मन्त्रिण्या च सह विभिन्न-हितधारकैः सह आयोजिताः चर्चाः भव्यन्ते, याभिः अंतिम-केंद्रीय-बजट्-सिद्धतायाः पूर्वं परामर्शः प्रक्रियाश्च संपद्यते तथा च तत् पश्चात् संसद्-सभायां प्रस्तुतीकरणं क्रियते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani