मिस् यूनिवर्स् 2025 इति मेक्सिकोदेशीया फातिमा बॉश इति विजिता
मिस् यूनिवर्स् 2025 इति भव्यसमारोहः थाइलैण्ड्-देशे अत्यन्तं शोभनरूपेण सम्पन्नः, यत्र विश्वस्य दृष्टयः अस्मिन् रोमांचके स्पर्धायाम् आरोपिताः आसन्। 130-अधिकदेशीयाः प्रतिभागिन्यः स्व-सौन्दर्येन, आत्मविश्वासेन, कौशलैश्च मंचं विराजितवत्यः। अस्मिन् वर्षे
फातिमा बॉश - फोटो सोर्स एक्स


मिस् यूनिवर्स् 2025 इति भव्यसमारोहः थाइलैण्ड्-देशे अत्यन्तं शोभनरूपेण सम्पन्नः, यत्र विश्वस्य दृष्टयः अस्मिन् रोमांचके स्पर्धायाम् आरोपिताः आसन्। 130-अधिकदेशीयाः प्रतिभागिन्यः स्व-सौन्दर्येन, आत्मविश्वासेन, कौशलैश्च मंचं विराजितवत्यः। अस्मिन् वर्षे भारतस्य कृते किञ्चित् निराशाजनकः क्षणः आसीत्, यतः देशस्य आशा — मनिका विश्वकर्मा — शीर्ष 12 मध्ये स्थानं प्राप्तुं न अशक्नोत्। एतेषु सर्वेषु मध्ये मेक्सिकोदेशीया फातिमा बॉश इयं सभां जीत्वा मिस् यूनिवर्स् 2025 इत्यस्य मुकुटं प्राप्तम्।

सर्वान् पराजित्य फातिमा बॉश इयं विजिता

अस्यां प्रतिष्ठितायां स्पर्धायां विश्वस्य 130-अधिकदेशीयाः प्रतिभाशालिन्यः भागम् अददुः। तासां मध्ये भारतस्य मनिका अपि आसीत्, यस्याः विषये देशे महान् आशाः संजाताः आसन्। अंतिमचक्रं प्राप्त्य भारतस्य आशाः अधिकं वर्धिताः, किन्तु सा तु मुकुटं प्राप्तुं न अशक्नोत्। अन्यस्मिन् भागे मेक्सिकोदेशीया फातिमा बॉश इयं स्व-सौन्दर्येन, प्रतिभया, उत्कृष्टैः उत्तरैश्च सर्वेषां हृदयानि जीत्वा मिस् यूनिवर्स् 2025 इति उपाधिः प्राप्तवती।

मनिकायाः प्रति भारतस्य महान् विश्वासः आसीत्

राजस्थानस्य लघुनगरात् आगता मनिका स्व-सौन्दर्यस्य, आत्मविश्वासस्य, बुद्धिमत्तायाश्च आधारेण न केवलम् अंतिमपर्यन्तं प्राप्तवती, अपितु प्रियतमप्रतियोगिनीनां गणने अपि समाविष्टा आसीत्। तस्याः कृते देशस्य सर्वे नागरिकाः प्रतीक्षां कुर्वन्तः आसन् — किं सा 2021-तमे वर्षे प्राप्तं भारतस्य विजयं पुनः केवलं चतुर्षु वर्षेषु साधयिष्यति? सर्वे भारतीयाः तस्याः विजयाय आशां दत्तवन्तः, किन्तु अस्य वर्षस्य मुकुटः देशात् दूरे एव अभवत्, स्वप्नं च अपूर्णमेव।

अस्य वर्षस्य स्पर्धा विवादैः अपि आवृता आसीत्

फिनालेसमारोपात् केवलं त्रिदिवसात् पूर्वं न्यायाधीशः ओमार् हारफूश इत्यनेन पदत्यागं दत्त्वा आयोजकैः सह गम्भीराः आरोपाः कृताः। तेन उक्तम्— शीर्ष 30 स्पर्धिन्यः पूर्वमेव निर्णीताः आसन्, तथा च आयोजकैः सह निजीसम्बन्धाः आसीत् इति। अनन्तरं आयोजकैः एते आरोपाः निरस्ताः, किन्तु ओमार् न्यायिकक्रियायाः घोषणां कृतवान् तथा च ‘निष्पक्षता तथा हेराफेरी’ इत्यस्य विषयः इति सामाजिकमाध्यमेषु लिखितम्।

भारतस्य मिस् यूनिवर्स् यात्रा

1994 तमे वर्षे सुष्मिता सेन इत्यनेन मिस् यूनिवर्स् उपाधिं प्राप्त्य प्रथमवारम् भारतं विश्वमंचे गौरवान्वितं कृतम्। तदनन्तरं 2000 तमे वर्षे लारा दत्ता, 2021 तमे वर्षे हरनाज़ कौर् सन्धू इत्येताभ्यां अपि एषः प्रतिष्ठितः मुकुटः प्राप्तः। अस्मिन् वर्षे भारतस्य आशा मनिका आसीत्। सा यद्यपि शीर्ष 12 मध्ये स्थानं न प्राप्तवती, तथापि तस्याः अद्भुतयात्रा, प्रयत्नः, उत्साहश्च सहस्रशः भारतीयकन्याशां प्रेरणास्रोतं च भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता