मध्यप्रदेशस्य समृद्धये ग्रामाः विकासस्वावलम्बनधारा इत्यनेन संयुक्ताः कुर्वन्ति—मुख्यमन्त्री डॉ. यादवः।
- मुख्यमन्त्रिणा आदर्श-ग्राम-पालिकायै कागपुरे नूतनहाट-आपणस्य उपहारः प्रदत्तः, 39.80 कोटीनां विकास-कृत्यानाम् लोकार्पणं च भूमिपूजनं च कृतम्। भोपालम् 21 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः उक्तवन्तः यत् प्रधानमन्त्री नरेन्द्
मुख्यमंत्री डॉ. यादव ने आदर्श ग्राम पंचायत कागपुर को दी सौगात


भावांतर के किसानों, पशुपालकों और लखपति दीदियों से किया संवाद


लाडली बहनों ने मोहन भैया को योजना की राशि 1500 करने के लिए दिया धन्यवाद


- मुख्यमन्त्रिणा आदर्श-ग्राम-पालिकायै कागपुरे नूतनहाट-आपणस्य उपहारः प्रदत्तः, 39.80 कोटीनां विकास-कृत्यानाम् लोकार्पणं च भूमिपूजनं च कृतम्।

भोपालम् 21 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः उक्तवन्तः यत् प्रधानमन्त्री नरेन्द्र-मोदीस्य मार्गदर्शनम् अन्तः प्रदेशस्य दरिद्रजनानां, कृषकाणां, भगिनीनां च युवा-समूहस्य कल्याणाय राज्यसरकार दृढनिश्चया स्थितम्। प्रदेशस्य समृद्धये ग्रामाः विकास-स्वावलम्बन-धारा इत्यनेन संयुक्ताः भवन्ति। कृषकाणां आयः वृद्धये गोपालनं प्रोत्साह्यते। राज्यसरकारेण अनेके कृषकहितैषिणः निर्णयाः स्वीकृताः। कृषकाणां भावान्तर-योजना अन्तर्गतं उचितमूल्यम् प्रदत्तम्। प्रदेशस्य प्रत्येकग्रामे प्रत्येकखेतं च जलं प्राप्नुयात् इत्येवं सरकारस्य दृढसंकल्पः।मुख्यमन्त्री डॉ. यादवः शुक्रवारदिनं विदिशा-जिलायाः ग्रामे कागपुरे जनसभा भाषणं कुर्वन् आसीत्। अस्मिन अवसरि ते कागपुरे मध्यप्रदेश-पर्यटन-बोर्डस्य माध्यमेन जल-उद्यानस्य निर्माण-घोषणां कृतवन्तः। मुख्यमन्त्री उक्तवन्तः यत् राज्ये जल-गंगा-संवर्धन-अभियानेन महतीं जलस्रोत-संरक्षणं कृतम्। प्रत्येकग्राम-पालिकायाम् आदर्श-वृन्दावन-ग्रामस्य विकासार्थं सरकार कर्मन् प्रवर्तते। कागपुरे जनसहयोगेन श्रेष्ठतम-ग्रामस्य आदर्श-दृष्टान्तः प्रदत्तः। सर्वसुविधायुक्तं ग्रामं नूतन-हाट-बाजारस्य सौगात् लब्धम्, यस्मिन् 128 दुकानदारः स्थाप्यन्ते। एषः हाट-बाजारः समीपवर्ती महती जनसंख्यायाः मुख्यकेंद्रः भवति।

मुख्यमन्त्री उक्तवन्तः यत् राज्ये महतीं जल-संरक्षणं जलस्रोत-विकासं च क्रियते। केन–बेतवा-परियोजनया विदिशा-जिलायाम् सिंचने किञ्चिद् कमी न भविष्यति। प्रत्येकग्राम-पालिकायाम् 2026 पर्यन्तं श्मशान-घाट-सहितः पक्की-सीसी-मार्गव्यवस्था पूर्णा भविष्यति। विकासस्य कश्चन क्षेत्रं अपूर्णं न भविष्यति। मुख्यमन्त्री उक्तवन्तः यत् प्रदेशे सांदीपनि विद्यालयाः शिक्षाक्षेत्रे महत्वपूर्णं योगदानं ददन्ति। डॉ. भीमराव-अम्बेडकर-कामधेनु-योजनया गोपालनं प्रोत्साह्यते। प्रदेशे मार्ग, स्वास्थ्य, विद्युत्, शिक्षा च अन्यः सर्वे आधारभूत-सुविधाः सुनिश्चिताः। रोजगार-साधनानि संवर्ध्यन्ते। आदर्श-ग्राम-पालिका कागपुरे सर्वसुविधाः उपलभ्यन्ते। अस्मिन् हाट-आपणस्य भूमिदानाय सौदान-सिंहस्य विशेषः योगदानः अस्ति।

कृषकाणां फसलानां उचितमूल्यम् भावान्तर-योजनया प्रदत्तम्। मुख्यमन्त्री डॉ. यादवः कागपुरे आदर्श-ग्राम-योजनायाः अन्तर्गतं 5.75 कोटीनां लागतस्य हाट-बाजारस्य लोकार्पणं कृतवन्तः। 2 हितग्राहकेभ्यः प्रतीक-स्वरूपेण आपणिकस्य किल्ली समर्पिता। तथा विदिशा-जिलायै 34 कोटीनां लागतेन 135 नवीन-स्वीकृत-सामुदायिक-भवनानां भूमिपूजनं कृतम्। मुख्यमन्त्री उक्तवन्तः यत् राज्यसरकार कृषकाणां फसलानां उचितमूल्यम् भावान्तर-योजनया ददाति। राज्ये विकास-क्रियाः सर्वेषु क्षेत्रेषु निरन्तरं गत्यां प्राप्नुवन्ति।

मुख्यमन्त्री डॉ. यादवः उक्तवन्तः यत् प्रदेशे सामाजिक-सरोकारमानवीय-संवेदनाः संवर्ध्यन्ते। “राहवीर-योजना” इत्यस्य प्रारम्भः कृतः, यस्य प्रभावे सड़क-दुर्घटनायाः घायलानां शीघ्रसहायता उपलब्धा भवति। प्रदेशे पीएम-श्री एयर-एम्बुलेंसः अपि सञ्चालिताः। राज्यसरकार सनातन-संस्कृतेः गौरवम् एवम् धरोहरस्य संरक्षणं च करोति। श्रीकृष्ण-संबद्धाः सर्वाः लीला-स्थलानि तीर्थरूपेण विकसितानि भवन्ति। श्रीराम-श्रीकृष्ण-धामानां विकासेन सह गीता-भवनानि अपि निर्मीयन्ते। अस्य वर्षस्य गीता-जयंती धूमधामेन आयोज्यते। कार्यक्रमे मुख्यमन्त्री विभिन्न-जनकल्याणकारी-योजनानां अन्तर्गतं हितलाभान् वितीर्णवन्तः।

मुख्यमन्त्री कागपुरे प्रवासे लाडली-भगिनीनां, लक्षपति-दीदीनां, पशुपालकानां च संवादं कृतवन्तः। लाडली-भगिन्यः मुख्यमन्त्री डॉ. यादवस्य प्रतिमासं 1500 रूप्यकं प्रदत्ते धन्यवादं प्रकटितवन्तः। संवादे मुख्यमन्त्री लक्षपति-दीदीनां क्रियाः ज्ञातवन्तः, पशुपालकानां हिताय योजनायाः विवरणं च प्रदत्तम्। मुख्यमन्त्री डॉ. यादवः कागपुर-बगियायाम् “आम-पौधा” रोपयत् पर्यावरण-संरक्षणस्य संदेशं च प्रदत्तवान्। कागपुर-उद्यानं तालाबस्य विहंगम-दृश्यं च अवलोकितम्।

प्रदेशे प्रथमवारं त्रि-मञ्जिला-पंचायत-भवनानां निर्माणं क्रियते—पंचायतग्रामीणविकासमन्त्री प्रह्लाद-सिंह-पटेल् उक्तवन्तः। प्रदेशे ग्रामपंचायत-जनपद-पंचायत-जिला-पंचायत च त्रिमञ्जिला-भवन-निर्माणस्य आरम्भः कृतः। भवनानि सुदृढ-आधारानुसारं डिजाइन-कृतानि भवन्ति। राज्यसरकारेण पञ्चायतेभ्यः पञ्चमवित्तेन 6 हजार कोटीनां निधिः प्रदत्तः। मुख्यमन्त्री डॉ. यादवस्य प्रतिबद्धतया विभागेन 2026-दिसम्बरपर्यन्तं सर्वेषु पंचायतेषु शान्तिधामः तथा पक्की-सीसी-मार्गनिर्माणस्य लक्ष्यं स्थापितम्। लघु-लघु ग्रामाणि अपि पक्की-मार्गेण संयोज्यन्ते। कृषकाणां भावान्तर-योजना तथा सम्मान-निधेः लाभः प्रदत्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani