Enter your Email Address to subscribe to our newsletters



- मुख्यमन्त्रिणा आदर्श-ग्राम-पालिकायै कागपुरे नूतनहाट-आपणस्य उपहारः प्रदत्तः, 39.80 कोटीनां विकास-कृत्यानाम् लोकार्पणं च भूमिपूजनं च कृतम्।
भोपालम् 21 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः उक्तवन्तः यत् प्रधानमन्त्री नरेन्द्र-मोदीस्य मार्गदर्शनम् अन्तः प्रदेशस्य दरिद्रजनानां, कृषकाणां, भगिनीनां च युवा-समूहस्य कल्याणाय राज्यसरकार दृढनिश्चया स्थितम्। प्रदेशस्य समृद्धये ग्रामाः विकास-स्वावलम्बन-धारा इत्यनेन संयुक्ताः भवन्ति। कृषकाणां आयः वृद्धये गोपालनं प्रोत्साह्यते। राज्यसरकारेण अनेके कृषकहितैषिणः निर्णयाः स्वीकृताः। कृषकाणां भावान्तर-योजना अन्तर्गतं उचितमूल्यम् प्रदत्तम्। प्रदेशस्य प्रत्येकग्रामे प्रत्येकखेतं च जलं प्राप्नुयात् इत्येवं सरकारस्य दृढसंकल्पः।मुख्यमन्त्री डॉ. यादवः शुक्रवारदिनं विदिशा-जिलायाः ग्रामे कागपुरे जनसभा भाषणं कुर्वन् आसीत्। अस्मिन अवसरि ते कागपुरे मध्यप्रदेश-पर्यटन-बोर्डस्य माध्यमेन जल-उद्यानस्य निर्माण-घोषणां कृतवन्तः। मुख्यमन्त्री उक्तवन्तः यत् राज्ये जल-गंगा-संवर्धन-अभियानेन महतीं जलस्रोत-संरक्षणं कृतम्। प्रत्येकग्राम-पालिकायाम् आदर्श-वृन्दावन-ग्रामस्य विकासार्थं सरकार कर्मन् प्रवर्तते। कागपुरे जनसहयोगेन श्रेष्ठतम-ग्रामस्य आदर्श-दृष्टान्तः प्रदत्तः। सर्वसुविधायुक्तं ग्रामं नूतन-हाट-बाजारस्य सौगात् लब्धम्, यस्मिन् 128 दुकानदारः स्थाप्यन्ते। एषः हाट-बाजारः समीपवर्ती महती जनसंख्यायाः मुख्यकेंद्रः भवति।
मुख्यमन्त्री उक्तवन्तः यत् राज्ये महतीं जल-संरक्षणं जलस्रोत-विकासं च क्रियते। केन–बेतवा-परियोजनया विदिशा-जिलायाम् सिंचने किञ्चिद् कमी न भविष्यति। प्रत्येकग्राम-पालिकायाम् 2026 पर्यन्तं श्मशान-घाट-सहितः पक्की-सीसी-मार्गव्यवस्था पूर्णा भविष्यति। विकासस्य कश्चन क्षेत्रं अपूर्णं न भविष्यति। मुख्यमन्त्री उक्तवन्तः यत् प्रदेशे सांदीपनि विद्यालयाः शिक्षाक्षेत्रे महत्वपूर्णं योगदानं ददन्ति। डॉ. भीमराव-अम्बेडकर-कामधेनु-योजनया गोपालनं प्रोत्साह्यते। प्रदेशे मार्ग, स्वास्थ्य, विद्युत्, शिक्षा च अन्यः सर्वे आधारभूत-सुविधाः सुनिश्चिताः। रोजगार-साधनानि संवर्ध्यन्ते। आदर्श-ग्राम-पालिका कागपुरे सर्वसुविधाः उपलभ्यन्ते। अस्मिन् हाट-आपणस्य भूमिदानाय सौदान-सिंहस्य विशेषः योगदानः अस्ति।
कृषकाणां फसलानां उचितमूल्यम् भावान्तर-योजनया प्रदत्तम्। मुख्यमन्त्री डॉ. यादवः कागपुरे आदर्श-ग्राम-योजनायाः अन्तर्गतं 5.75 कोटीनां लागतस्य हाट-बाजारस्य लोकार्पणं कृतवन्तः। 2 हितग्राहकेभ्यः प्रतीक-स्वरूपेण आपणिकस्य किल्ली समर्पिता। तथा विदिशा-जिलायै 34 कोटीनां लागतेन 135 नवीन-स्वीकृत-सामुदायिक-भवनानां भूमिपूजनं कृतम्। मुख्यमन्त्री उक्तवन्तः यत् राज्यसरकार कृषकाणां फसलानां उचितमूल्यम् भावान्तर-योजनया ददाति। राज्ये विकास-क्रियाः सर्वेषु क्षेत्रेषु निरन्तरं गत्यां प्राप्नुवन्ति।
मुख्यमन्त्री डॉ. यादवः उक्तवन्तः यत् प्रदेशे सामाजिक-सरोकारमानवीय-संवेदनाः संवर्ध्यन्ते। “राहवीर-योजना” इत्यस्य प्रारम्भः कृतः, यस्य प्रभावे सड़क-दुर्घटनायाः घायलानां शीघ्रसहायता उपलब्धा भवति। प्रदेशे पीएम-श्री एयर-एम्बुलेंसः अपि सञ्चालिताः। राज्यसरकार सनातन-संस्कृतेः गौरवम् एवम् धरोहरस्य संरक्षणं च करोति। श्रीकृष्ण-संबद्धाः सर्वाः लीला-स्थलानि तीर्थरूपेण विकसितानि भवन्ति। श्रीराम-श्रीकृष्ण-धामानां विकासेन सह गीता-भवनानि अपि निर्मीयन्ते। अस्य वर्षस्य गीता-जयंती धूमधामेन आयोज्यते। कार्यक्रमे मुख्यमन्त्री विभिन्न-जनकल्याणकारी-योजनानां अन्तर्गतं हितलाभान् वितीर्णवन्तः।
मुख्यमन्त्री कागपुरे प्रवासे लाडली-भगिनीनां, लक्षपति-दीदीनां, पशुपालकानां च संवादं कृतवन्तः। लाडली-भगिन्यः मुख्यमन्त्री डॉ. यादवस्य प्रतिमासं 1500 रूप्यकं प्रदत्ते धन्यवादं प्रकटितवन्तः। संवादे मुख्यमन्त्री लक्षपति-दीदीनां क्रियाः ज्ञातवन्तः, पशुपालकानां हिताय योजनायाः विवरणं च प्रदत्तम्। मुख्यमन्त्री डॉ. यादवः कागपुर-बगियायाम् “आम-पौधा” रोपयत् पर्यावरण-संरक्षणस्य संदेशं च प्रदत्तवान्। कागपुर-उद्यानं तालाबस्य विहंगम-दृश्यं च अवलोकितम्।
प्रदेशे प्रथमवारं त्रि-मञ्जिला-पंचायत-भवनानां निर्माणं क्रियते—पंचायतग्रामीणविकासमन्त्री प्रह्लाद-सिंह-पटेल् उक्तवन्तः। प्रदेशे ग्रामपंचायत-जनपद-पंचायत-जिला-पंचायत च त्रिमञ्जिला-भवन-निर्माणस्य आरम्भः कृतः। भवनानि सुदृढ-आधारानुसारं डिजाइन-कृतानि भवन्ति। राज्यसरकारेण पञ्चायतेभ्यः पञ्चमवित्तेन 6 हजार कोटीनां निधिः प्रदत्तः। मुख्यमन्त्री डॉ. यादवस्य प्रतिबद्धतया विभागेन 2026-दिसम्बरपर्यन्तं सर्वेषु पंचायतेषु शान्तिधामः तथा पक्की-सीसी-मार्गनिर्माणस्य लक्ष्यं स्थापितम्। लघु-लघु ग्रामाणि अपि पक्की-मार्गेण संयोज्यन्ते। कृषकाणां भावान्तर-योजना तथा सम्मान-निधेः लाभः प्रदत्तः।
हिन्दुस्थान समाचार / Dheeraj Maithani