पूर्व उपराष्ट्रपतिः धनखड़ं प्राप्नोत् भोपालं, पुस्तक विमोचन समारोहे सम्मेलिष्यति
भोपालम्, 21 नवंबरमासः (हि.स.)।पूर्व उपराष्ट्रपति जगदीप धनखरः शुक्रवासरे मध्यप्रदेशस्य दिवसव्यापी भ्रमणार्थं भोपालम् आगतः। सः अद्य सायं रविन्द्रभवने राष्ट्रीयस्वयंसेवकसंघस्य अखिलभारतीयकार्यकारीसमितेः सदस्य डॉ. पूर्व उपराष्ट्रपति धनखरः शुक्रवासरे अपर
भोपाल राजभवन में पूर्व उपराष्ट्रपति धनखड़ का स्वागत करते हुए


भोपालम्, 21 नवंबरमासः (हि.स.)।पूर्व उपराष्ट्रपति जगदीप धनखरः शुक्रवासरे मध्यप्रदेशस्य दिवसव्यापी भ्रमणार्थं भोपालम् आगतः। सः अद्य सायं रविन्द्रभवने राष्ट्रीयस्वयंसेवकसंघस्य अखिलभारतीयकार्यकारीसमितेः सदस्य डॉ. पूर्व उपराष्ट्रपति धनखरः शुक्रवासरे अपराह्णे विमानेन भोपालस्य राजा भोजविमानस्थानकं प्राप्तवान् ततः साक्षात् राजभवनं प्रति गतः। राजभवन प्राप्ते पूर्व उपराष्ट्रपति धनखर का स्वागत राज्यपाल मंगुभाई पटेल के अपर सचिव उमाशंकर भार्गव द्वारा पुष्पगुच्छ से किया गया। अस्मिन् अवसरे अन्ये राजभवनाधिकारिणः अपि उपस्थिताः आसन्।

राजभवने संक्षिप्त वासस्य अनन्तरं धनखरः सायं प्रायः ४:३० वादने रविन्द्रभवनं आगमिष्यति, सुरुचिप्रकाशनेन आयोजिते हम और ये विश्वा इत्यस्य पुस्तकविमोचनसमारोहे मुख्यवक्ता भविष्यति। पुस्तक विमोचन में पूज्य संत श्रीरितेश्वर महाराज (पीठाधीश्वर, श्री आनंदम धाम आश्रम, वृन्दावन-मथुरा) आशीर्वाद देंगे। कार्यक्रमेऽस्मिन् विशेष अतिथि रूपेण वरिष्ठ पत्रकार विष्णु त्रिपाठी उपस्थास्यतति

उल्लेखनीयं यत् संसदस्य मानसूनसत्रस्य प्रथमदिने अस्मिन् वर्षे जुलै-मासस्य २१ दिनाङ्के उपराष्ट्रपतिपदं त्यक्त्वा धनखरस्य प्रथमः सार्वजनिकः कार्यक्रमः अस्ति। सः समागमं सम्बोधयिष्यति। सः सायं ८ वादनस्य समीपे देहलीनगरं प्रति प्रस्थास्यति।

____________

हिन्दुस्थान समाचार