Enter your Email Address to subscribe to our newsletters


तेल अवीवः, 21 नवंबरमासः (हि.स)। केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयलः शुक्रवासरे इज़रायलदेशस्य जाफा-नगरस्थं पेरेस् सेण्टर् फॉर् पीस्एण्ड् इन्नोवेशन इति केन्द्रम् अवलोकितवान्। निजस्य इज़रायली-प्रतिनियुक्तेन नीर् बरकत् इत्यनेन सह द्विपक्षीय-व्यापारवार्तां कर्तुं पीयूषगोयलः षष्टिशतसदस्यकस्य व्यापारप्रतिनिधिमण्डलस्य नेतृत्वं करोति स्म। तेन उक्तं यत् भारत–इज़रायेलयोः स्टार्टअप्-इन्नोवेशन-परिवेशस्य संवर्धनार्थं साइबर्-सुरक्षां चिकित्सकीय-उपकरणक्षेत्रं च आश्रित्य परस्परं सहयोगेन नवाचारपरिवेशं विस्तारितुं शक्यते। अस्माभिः इज़रायलदेशेन सह संयुक्तरूपेण कार्यं कर्तव्यम् यत् अस्माकं स्टार्टअप्-परिसरः भारतस्य इकोनॉमी ऑफ् स्केल् इति आधारं दृष्ट्वा स्पर्धात्मक-मूल्येभ्यः दीप्-टेक् तथा उच्चगुणयुक्त-इन्नोवेशन-स्तरं प्रति नीतुं शक्येत्।
केन्द्रीयवाणिज्यमन्त्री अवदत् यत् इज़रायलदेशेन दर्शितं यत् नवाचारः विकासश्च कथं लघुदेशम् अपि वैश्विके महत्वपूर्णस्थाने नयितुं शक्नुतः। गोयलः अवदत् यदा देशस्य सुरक्षा-समस्या दृश्यते स्म, तदा इज़रायलदेशेन सुरक्षां नवाचारं च आरोग्यसेवाभिः सह संयोज्य प्रगतिः साधिता… एतत् वस्तुतः अत्यन्तं प्रेरणादायकं वर्तते।
तेन पेरेस्सेण्टरस्य अवलोकनानन्तरं तस्य परिचयः कृतः यत् तत् प्रेरणाप्रदं केन्द्रं भवति, यत् इज़रायलदेशस्य सृजनशीलता-परम्परा, प्रौद्योगिकीप्रगति, सामाजिक-प्रभावः च प्रदर्शयति। प्रदर्शनीयां प्रति तेन अवदत् यत् नवाचारः कथं उन्नतिं विकासं च प्रवर्तयितुं शक्नोति। तेन उक्तं यत् उभययोः राष्ट्रयोः प्रस्ताविते व्यापार-सन्धौ प्रौद्योगिकी-नवाचारयोः सहयोगः मुख्यांशः भविष्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani