प्रमुखसचिवः चिकित्सास्वास्थ्याय निर्देशः -प्रदेशे एकस्मै जनाय एकमेव जन्म प्रमाणपत्रं प्रासरत्
-विभागे प्रसरिते भ्रष्टाचारे प्रमुख सचिवतः न्यायालयकेन पृष्टं स्पष्टीकरणम् प्रयागराजः , 21 नवंबरमासः (हि.स.)।इलाहाबाद उच्चन्यायालयेन उत्तरप्रदेशस्य चिकित्सास्वास्थ्यस्य प्रमुखसचिवात् उत्तरप्रदेशात् उत्तराणि याचितानि सन्ति, यत् एकेन व्यक्तिना जन्म
इलाहाबाद हाईकाेर्ट


-विभागे प्रसरिते भ्रष्टाचारे प्रमुख सचिवतः न्यायालयकेन पृष्टं स्पष्टीकरणम्

प्रयागराजः , 21 नवंबरमासः (हि.स.)।इलाहाबाद उच्चन्यायालयेन उत्तरप्रदेशस्य चिकित्सास्वास्थ्यस्य प्रमुखसचिवात् उत्तरप्रदेशात् उत्तराणि याचितानि सन्ति, यत् एकेन व्यक्तिना जन्मप्रमाणपत्रद्वयं निर्गन्तुं, एकं ग्रामपञ्चायतात् अपरं प्राथमिकस्वास्थ्यकेन्द्रात्।

जन्मप्रमाणपत्राणां मनमाना निर्गमनस्य विषये प्रधानसचिवः स्थगितव्यः इति न्यायालयेन आग्रहः कृतः। न्यायालयेन उक्तं यत् याचिकाकर्ता द्वौ भिन्नौ जन्मप्रमाणपत्रौ प्रस्तुतवान्, येन दर्शितं यत् राज्ये कोऽपि कुत्रापि मनमाना जन्मतिथियुक्तं प्रमाणपत्रं प्राप्तुं शक्नोति। न्यायालयेन निर्देशः दत्तः यत् प्रणालीगतदोषाणां सम्पादनार्थं पदानि ग्रहीतव्यानि, केवलमेकं जन्मप्रमाणपत्रं निर्गतं भवति इति सुनिश्चितं कुर्वन्तु।

शिवंकी याचिकायां श्रवणं कुर्वन् न्यायमूर्तिः अतुलश्रीधरन-न्यायाधीश-अनीसकुमारगुप्ता-योः संभागपीठेन एषः आदेशः जारीकृतः । पूर्वं न्यायालयेन भारतसर्वकारस्य प्रतिनिधित्वं कुर्वतः अधिवक्तुः राजेशत्रिपाठी इत्यस्मात् सूचनां याचितम् आसीत् । यूआईडीएआई क्षेत्रीयकार्यालयस्य लखनऊ इत्यस्य निदेशकेन सूचितं यत् याचिकाकर्ता आधारकार्डस्य कृते द्वौ भिन्नौ जन्मप्रमाणपत्रौ प्रस्तौति: एकं प्राथमिकस्वास्थ्यविभागस्य मनोटाद्वारा जन्ममृत्युपञ्जिकायाः, अपरं च ग्रामपञ्चायतस्य, हरसिंहपुरस्य। उभयत्र भिन्नाः जन्मतिथिः आसीत् । एकस्मिन् २००७ तमस्य वर्षस्य डिसेम्बर्-मासस्य १० दिनाङ्कस्य जन्मतिथिः दर्शिता, अपरस्मिन् २००५ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्कः दर्शितः अस्ति ।एतेन विभागस्य अन्तः प्रत्येकस्मिन् स्तरे अनैष्ठिकतायाः प्रचलनं स्पष्टतया दृश्यते न्यायालयेन प्रधानसचिवात् स्पष्टीकरणं याचितम् अस्ति। याचिकायाः अग्रिमश्रवणगोचरता १० दिसम्बर् दिनाङ्के भविष्यति न्यायालयेन चिकित्सास्वास्थ्यस्य प्रमुखसचिवस्य नामाङ्कनं याचिकायाः पक्षत्वेन कृतम् अस्ति।

---------------

हिन्दुस्थान समाचार