एफआईएच हॉकी मेंसकनिष्ठविश्वचषकः : आयरलैंड ऑस्ट्रेलिया इत्यनयोः दलानि भारतं प्राप्नुवन्
आयरलैंड मदुरै प्रापयितृ प्रथमं दलं जातम्, ऑस्ट्रेलिया चेन्नईनगरे प्रवेशो विहितः मदुरै, 21 नवंबरमासः (हि.स.)।एफआईएच-हॉकी-पुरुष-जूनियर-विश्वचषक-तमिलनाडु-२०२५-क्रीडायाः पूर्वं शुक्रवासरे अपराह्णे आयरिश-पुरुष-जूनियर-हॉकी-दलं मदुरै-नगरम् आगत्य मेगा-प
ऑस्ट्रेलियाई जूनियर मेंस हॉकी टीम


आयरलैंड मदुरै प्रापयितृ प्रथमं दलं जातम्, ऑस्ट्रेलिया चेन्नईनगरे प्रवेशो विहितः

मदुरै, 21 नवंबरमासः (हि.स.)।एफआईएच-हॉकी-पुरुष-जूनियर-विश्वचषक-तमिलनाडु-२०२५-क्रीडायाः पूर्वं शुक्रवासरे अपराह्णे आयरिश-पुरुष-जूनियर-हॉकी-दलं मदुरै-नगरम् आगत्य मेगा-प्रतियोगितायां भागं ग्रहीतुं प्रथमं दलं जातम् आस्ट्रेलियादेशस्य पुरुषस्य कनिष्ठहॉकीदलम् अपि किञ्चित्कालपूर्वं चेन्नैनगरे अवतरत् ।

आयर्लैण्ड्-देशः ए पूल्-मध्ये स्थापितः अस्ति, यत्र कनाडा-जर्मनी-दक्षिण-आफ्रिका-देशयोः सामना भविष्यति । 'ग्रीन मशीन' नवम्बर् २८ दिनाङ्के कनाडाविरुद्धं अभियानं आरभेत, तदनन्तरं नवम्बर् २९ दिनाङ्के दक्षिण आफ्रिकाविरुद्धम्। दलस्य अन्तिमः पूल-क्रीडा जर्मनी-देशस्य विरुद्धं डिसेम्बर्-मासस्य प्रथमे दिने प्रातः ८:०० वादने क्रीडति ।

दलस्य प्रशिक्षकः नेविल् रोथमैन् अवदत् यत्, मदुरैनगरे एषः मम प्रथमः अनुभवः, अत्र स्वागतम् अविश्वसनीयम् अभवत्। भारतीयसत्कारः यथार्थतया विशेषः अस्ति। अस्माकं सज्जता उत्तमः अभवत्, क्रीडकाः उत्साहिताः सन्ति, तथा च वयं क्षेत्रे सर्वोत्तमं दातुं केन्द्रीकृताः स्मः। कनाडाविरुद्धं अस्माकं काश्चन योजनाः सन्ति, परन्तु अस्माकं लक्ष्यं सरलम् अस्ति-सटीकं निष्पादनं, प्रत्येकस्मिन् मेलने ध्यानं च।

इदानीं यावत् आस्ट्रेलिया-देशस्य जूनियर-पुरुष-हॉकी-दलः-बुरास् इति नाम्ना प्रसिद्धः-हॉकी-जूनियर-विश्वकप-इतिहासस्य सफलतम-दलेषु अन्यतमः अस्ति । अधुना यावत् अस्य दलस्य षट् पदकानि सन्ति, यथा १९८२, १९८९ तमे वर्षे रजतपदकं, १९९३ तमे वर्षे २००९ तमे वर्षे च कांस्यपदकं, १९९७ तमे वर्षे ऐतिहासिकं स्वर्णं, २००५ तमे वर्षे अपरं रजतपदकं च

तमिलनाडु २०२५ संस्करणे आस्ट्रेलियादेशस्य यात्रा पूल् एफ इत्यत्र आरभ्यते, यत्र बाङ्गलादेशः, फ्रान्सः, कोरियादेशः च सामना करिष्यन्ति । बुराः नवम्बर् २९ दिनाङ्के चेन्नैनगरे बाङ्गलादेशस्य विरुद्धं प्रथमं मेलनं करिष्यति।

ऑस्ट्रेलिया-प्रशिक्षकः चतुर्वारं ओलम्पियन-क्रीडकः च जोई स्टेसी अवदत् यत्, एषा महती स्पर्धा अस्ति, वयं च वर्षस्य आरम्भात् एव अस्य सज्जतां कुर्मः। क्वालिफायर-क्रीडा, यूरोपीय-भ्रमणं, जोहोर्-कप-क्रीडा च दलस्य आत्मविश्वासं वर्धितवन्तः। वयं ऑस्ट्रेलिया-देशे एकत्र प्रशिक्षणं न कुर्मः, अतः अस्माकं ध्यानं अस्माकं सामर्थ्यं निखारयितुं, विपक्षस्य उत्तमं विश्लेषणं कर्तुं, निरन्तरं प्रदर्शनं च प्रदातुं वर्तते।

-----------

हिन्दुस्थान समाचार