Enter your Email Address to subscribe to our newsletters








सारणः, 21 नवंबरमासः (हि.स.)।
देवोत्थान-एकादश्या सह एव देशे सर्वत्र विवाहस्य शुभ-मुहूर्तः आरब्धः अस्ति तथा च अस्मिन् मङ्गल-अवसरे सारण-जिलायाः बाजाराणां रौद्रिमा दृष्टुम् एव शक्यते। विवाहः केवलं द्वयोः व्यक्त्योः मिलनम् न, अपि तु द्वयोः कुटुम्बयोः अस्माकं च संस्कृतेः समागमः अस्ति। एतेषां पारम्परिक-विवाह-समारोहाणां पूर्णतां प्रदातुं शक्नुवन्ति याः वस्तवः, तासां मांग् एतस्मिन् काले चरमं प्राप्ता अस्ति। आपणस्य मध्ये अत्यधिकं ध्यानम् आकर्षयन्ति वस्तवः — वर-वध्वोः मुकुटौ मौडी च। मौडी-मुकुटेषु विशेष-प्रकारेण छपरायां निर्माणिताः कलाकृतयः चकाचक्ययुक्तः च वरस्य आकर्षणं वर्धयन्ति। तेन सह केषुचित् स्थानेषु आकर्षक-कलशाः वा लोटकाः दृश्यन्ते ये पूजायां विविधानां च संस्काराणां प्रयोगे उपयुज्यन्ते, यथा कलश-स्थापना अथवा पाद-पूजन-रसम् इति।
लालसुवर्णवर्णयोः कृत्रिम-फूलानां मालाः ग्राहकानां कृते बाजारेषु उपलब्धाः, यासां दीप्तिः भव्यताऽपि च असल-फूलानाम् आभासं करोति। तदन्यत्, गोटक-युक्ताः चमकीली-लडिकाः निर्मिताः सुनहरी-लटकनाः माडस्य मंडपस्य च सज्जिकरणाय बाजारेषु उपलब्धाः याः शुभताया प्रतीकाः मन्यन्ते। बाजारस्य मध्ये हस्तकला-नमूनानि अपि बहुत्र दृश्यन्ते। बांस-बेंतयोः निर्मिताः रंग-बिरंगी कन्दोलडाला च, ये स्थानीय-कर्मकारैः विनिर्मिताः, पूजन-सामग्रीं उपहारांश्च स्थापयितुं उपयुज्यन्ते। एषु अर्पिताः पीत-गुलाबी-वर्णकाः कागद-फूलाः एतान् अतिमनोहरान् कुर्वन्ति।
तस्मात् सह, सिंदूर-स्थापनाय विशेषाः डिब्बाः — सिंधौराः — अपि बहुलं सन्निवेशिताः आसन्, या सुहागस्य अत्यन्त-प्रधान-वस्तु। छपरायाः हृदयस्थली इति ख्यातस्य साहबगञ्ज-सोनार-पट्टी इत्यस्य आपणिकः पिङ्कु-सिंह उक्तवान् यत् अस्मिन् वर्षे पारम्परिक-वस्तूनां मांग् वर्धिता अस्ति। जनाः स्व-पूर्व-पारम्परिक-रस्मिषु अधिकं महत्त्वं ददति, अतः मुकुटाः, कलशाः, विशेष-वर-उष्णिका च अत्यधिकं विक्रियमाणाः सन्ति। एषः बाजारः केवलं व्यापारिक-केंद्रं न, अपि तु विवाह-नाम पवित्र-बन्धनं परम्परा-भव्यताभ्यां च अलङ्कुर्वन्तीं अस्माकं समृद्ध-संस्कृतेः दर्पणम् अपि अस्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani