Enter your Email Address to subscribe to our newsletters

- फ्लाइट रिफ्यूलिंग एयरक्राफ्टद्वारा आधुनिक युद्धस्य अवधौ भारतीय वायु सेनायै सारल्यं भविष्यति।
नवदिल्ली, 21 नवंबरमासः (हि.स.)।भारतीयवायुसेना अमेरिकादेशात् पट्टे दत्तं बोइङ्ग् केसी-१३५ स्ट्रैटोटैन्कर मध्यवायु ईंधनपूरणविमानं प्राप्तवती अस्ति। शुक्रवासरे प्रातःकाले आगरावायुसेनास्थानके विमानं अवतरत्। इदं पूर्णतया आर्द्रं पट्टे कृतं विमानम् अस्ति, अर्थात् अमेरिकनसंस्थायाः मेट्रिआ मैनेजमेण्ट् इत्यस्य विमानचालकैः, चालकैः च विमानस्य उड्डयनं, संचालनं, परिपालनं च भविष्यति एतेषां टैंकर-विमानानाम् अधिग्रहणेन आधुनिकयुद्धकाले भारतीयवायुसेनायाः कृते मध्यवायु-इन्धन-पूरणस्य सुविधा भविष्यति ।
भारतस्य ईंधनपूरणगणे सम्प्रति षट् रूसी इलुशिन्-७८ टैंकराः सन्ति, येषां प्रथमवारं २००३ तमे वर्षे प्रवेशः अभवत् ।एते वृद्धाः टैंकराः मरम्मतस्य, अनुरक्षणस्य च महत्त्वपूर्णपरिस्थितीनां समक्षीकरणं कुर्वन्ति तेषां दृश्यता अपि दुर्बलं भवति, अतः अवरोहणं, इन्धनं च विना दीर्घदूरपर्यन्तं गन्तुं वा दीर्घदूरं गन्तुं वा कठिनं भवति । वायुसेना २००७ तमे वर्षात् षट् मध्यवायु-इन्धन-वाहक-यंत्राणि प्राप्तुं प्रयतते, परन्तु कूटनीतिक-विलम्बेन, आर्थिक-कठिनताभिः च एतत् प्राप्तुं न शक्यते अतः कतिपयदिनानि पूर्वं रक्षामन्त्रालयेन अमेरिकनकम्पनी मेट्रिआ मैनेजमेण्ट् इत्यनेन सह वायुसेनायाः नौसेनायाः च विमानचालकानाम् वायुतः वायुपर्यन्तं ईंधनपूरणस्य प्रशिक्षणं दातुं सम्झौता कृता
उड्डयन-इन्धन-विमानस्य (FRA) अनुबन्धस्य अन्तर्गतं आर्द्रं पट्टे दत्तं केसी-१३५ इति विमानम् अद्य आगरा-नगरे अवतरत् । एतत् विमानं भारतीयनौसेनायाः अपि उपयोगः भविष्यति । एतत् विमानं ६० वर्षाणि यावत् अमेरिकीवायुसेनायाः परिचालनक्षमतायाः भागः अस्ति । अस्मिन् इन्धनं पूरयितुं उड्डयन-बूम-प्रणाल्या सह सुसज्जितं भवति, बहुबिन्दु-इन्धन-प्रणाल्याः अपि स्थापनं कर्तुं शक्यते, येन मध्यवायुषु युगपत् विमानद्वयं ईंधनं पूरयितुं शक्यते एतत् पूर्णतया आर्द्रं पट्टे कृतं विमानम् अस्ति, अर्थात् अमेरिकनसंस्थायाः मेट्रिआ मैनेजमेण्ट् इत्यस्य विमानचालकैः, चालकैः च विमानस्य उड्डयनं, संचालनं, परिपालनं च भविष्यति
भारतेन केसी-१३५ स्ट्रैटोटैंकरं पट्टे दत्तं यत् स्वस्य विद्यमानस्य सोवियत-रूसी-चतुर्इञ्जिन-इल्युशिन्-आइएल-७८-टैङ्कर्-सङ्घस्य प्रमुख-सञ्चालन-चुनौत्यं सम्बोधयितुं शक्यते, येन वायुसेना आधुनिक-युद्धस्य समये मध्य-वायु-इन्धन-पूरणं कर्तुं समर्थं भवति भारतीयरक्षाबलानि वास्तविकनियन्त्रणरेखायाः (एलएसी) चीनदेशेन सह परिचालनसज्जतायाः तनावस्य च संघर्षं कुर्वन्तः आसन् इति कारणतः आईएल-७८ टैंकरानाम् अनुरक्षणस्य मरम्मतस्य च समस्यानां सामना बहुधा भवति स्म इदानीं तत्कालं परिचालननियोजनाय पट्टे कृतं विमानं नियोक्तुं शक्यते ।
------------------------------------
हिन्दुस्थान समाचार