Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 21 नवंबरमासः (हि.स.)।वेस्ट् इन्डीज-दलेन डिसेम्बरमासे न्यूजीलैण्ड्-भ्रमणार्थं स्वस्य टेस्ट्-दलस्य घोषणा कृता, यत्र अनुभविनो द्रुतगदुकः केमार रोच्, सर्वाङ्गक्रीडकः कवेम् होड्ज् च पुनरागमनं कृतम् अस्ति उभौ खिलाडौ अन्तिमे जनवरीमासे पाकिस्तानस्य मुलतान्-विरुद्धे टेस्ट्-क्रीडायां भागं गृहीतवन्तौ ।
रोच् इत्यस्य समावेशः तुल्यकालिकरूपेण अनुभवहीनं गति-आक्रमणं वर्धयिष्यति । अस्मिन् आक्रमणे २९ वर्षीयः ओ जे शील्ड्स् अपि अस्ति, यः प्रथमवारं टेस्ट्-दले समाविष्टः अस्ति । परन्तु द्रुतगण्डकौ शमार् जोसेफ्, अल्जारी जोसेफ् च चोटकारणात् भ्रमणात् बहिः सन्ति ।
वामबाहुस्य स्पिनरः खरी पियरे इत्ययं गणं त्यक्तवान्, होड्ज् इत्यस्मै द्वितीयं आह्वानं कृतम् अस्ति ।
क्रिकेट् वेस्ट् इन्डीज् क्रिकेट्-निदेशकः माइल्स बास्कोम्ब् इत्यनेन उक्तं यत्, न्यूजीलैण्ड्-देशः कस्यापि दलस्य कृते सर्वदा कठिनं स्थलं भवति... एण्टिगुआ-नगरे अद्यतनस्य उच्च-प्रदर्शन-शिबिरस्य डिजाइनं न्यूजीलैण्ड्-देशस्य परिस्थितिं मनसि कृत्वा, विशेषतः द्रुतगेन्दबाजी-अनुकूल-पिच-स्थानानि मनसि कृत्वा निर्मितम् आसीत्
रोच्, शील्ड्स् इत्यादयः अनेके क्रीडकाः सप्ताहद्वयस्य शिबिरे भागं गृहीतवन्तः, नवम्बर् २० दिनाङ्के न्यूजीलैण्ड्देशे वर्तमानस्य एकदिवसीयदले सम्मिलिताः भविष्यन्ति। क्राइस्टचर्च-नगरे न्यूजीलैण्ड्-देशस्य एकादश-दलस्य विरुद्धं द्विदिनात्मकं वार्म-अप-क्रीडां करिष्यति ।
एषा श्रृङ्खला विश्वपरीक्षाचैम्पियनशिप (WTC) चक्रस्य भागः भविष्यति । वेस्ट् इन्डीज-दलः अद्यावधि क्रीडितानां पञ्चानां टेस्ट्-क्रीडासु अपि पराजितः अस्ति । न्यूजीलैण्ड्-देशः तु वेस्ट्-इण्डीज-देशस्य विरुद्धं अस्य चक्रस्य प्रथमं मेलनं करिष्यति ।
न्यूजीलैण्ड्-भ्रमणार्थं वेस्ट्इण्डीज-परीक्षादलम् अस्ति ।
रोस्टन् चेस (कप्तान), जोमेल वारिकन् (उपकप्तान), एलिक् अथानाजे, जॉन कैम्पबेल्, टेग् नरिन् चण्डरपॉल, जस्टिन ग्रेव्स,
कवेम होड्ज, शै होप, टेविन् इमलाच, ब्रैण्डन किङ्ग्, जोहान लेन, एण्डर्सन् फिलिप्, केमार रोच्, जेडेन् सील्स, ओ जे शील्ड्स्।
---------------
हिन्दुस्थान समाचार