Enter your Email Address to subscribe to our newsletters

भोपालम्, 21 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य विदिशा-जनपदस्य आदर्शग्रामपञ्चायत् कागपुरम् अद्य शुक्रवारं विकासस्य नवं दिशां द्रष्टुं प्रवृत्ता अस्ति। मुख्यमंत्री डॉ. मोहनयादवः अत्र 39.80 कोटि रूप्यकाणां लागतया अनेकानि विकास-कार्याणि लोकार्पणं शिलान्यासं च करिष्यति। एताभिः परियोजनाभिः ग्राम-पञ्चायत् कागपुरम् सह आसपासस्थित-ग्रामीण-प्रदेशेभ्यः उत्तमाः सुविधाः, उन्नता अवसंरचना, नवानि अवसराणि च प्राप्तव्यानि स्युः।
उल्लेखनीयम् यत् मुख्यमंत्री डॉ. यादवस्य अद्य प्रकाशित-कार्यक्रमानुसारं कागपुर-आगमनस्य अवसरे शमशाबाद-विधानसभा-क्षेत्रे स्वीकृताः 34.05 कोटि रूप्यकाणां लागतयुक्ताः 135 नूतन-सामुदायिक-भवनानां भूमिपूजनं भविष्यति। एते सामुदायिक-भवनानि ग्रामीण-प्रदेशेषु सामाजिक-उपयोगाय, सभायै, प्रशिक्षणार्थं, सार्वजनिक-कार्यक्रमानाम् आधार-रूपेण च द्रढं तत्त्वं निर्मास्यन्ति। तेन सह कागपुरात् (कनारीतः) विदिशा-अशोकनगर-मार्गस्य निर्माणस्य भूमिपूजनं भविष्यति, येन परिवहन-व्यवस्था सुदृढा भविष्यति, ग्रामीणानां च उत्तमा आवागमन-सुविधा भविष्यति।
कागपुरम् अन्यं प्रमुखं उपहारं 5.75 कोटि रूप्यकाणां मूल्येन निर्मितस्य हाट-बजारस्य लोकार्पण-रूपेण प्राप्स्यति। एषः नूतनः हाट-विपणी स्थानीय-वाणिज्यं, कृषिउपजस्य विपणनम्, ग्रामीण-अर्थव्यवस्थां च दृढां करिष्यति। मुख्यमंत्रिणा उक्तम्— “अस्माकं लक्ष्यं प्रत्येकं ग्राम-पञ्चायतं विकासस्य मुख्यधारया संयोजयितुम् अस्ति। कागपुर-प्रभृतिषु आदर्श-ग्रामेषु अवसंरचनाया विस्तारः ग्राम्यजीवनं अधिकं सुलभं, प्रगतिशीलं च करिष्यति” इति।
विविध-योजनानां हितग्रहिणः लाभं प्राप्स्यन्ति। मुख्यमंत्री डॉ. यादव कार्यक्रम-अवसरे विभिन्न-सरकारी-योजनानां पात्र-हितग्रहिभ्यः लाभं वितरिष्यन्ति। एतेन बहवः परिवाराः स्व-रोजगार-सम्बद्धाः च जनाः प्रत्यक्षसहायां प्राप्स्यन्ति। येषां योजनानां लाभः प्रदास्यते, तासां प्रमुखाः सन्ति— CCL-ऋण-वितरणम्, मुख्यमंत्री-अन्नपूर्णायोजना, मध्यकालीन-पञ्चवार्षिक-योजना अन्तर्गत-ऋणम्, मुख्यमंत्री-डेयरीप्लसयोजना, मैत्रीयोजना, आचार्यविद्यासागरगौसंवर्धनयोजना, प्रधानमंत्रीमुद्रायोजना, प्रधानमंत्री-जीवनज्योतिबीमायोजना, प्रधानमंत्री-सुरक्षा-बीमा-योजना, कस्टम्-हायरिंग-योजना, कृषि-अद्यवसंरचना-ऋणम्, लाडली-लक्ष्मीयोजना, प्रधानमंत्री-मातृवन्दनायोजना, स्वामित्व-योजना, प्रधानमंत्री-सूक्ष्म-खाद्य-उद्यम-योजना च। एतेषां सर्वेषां योजनानाम् उद्देश्यः ग्रामीणान् आर्थिकं संबलम्, सुरक्षा, स्वरोजगार-सहाय्यम्, कृषिसंबद्ध-संसाधनेभ्यः सुलभप्रवेशं च प्रदातुम् अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता