मध्यप्रदेशे शैत्यस्य प्रकोपः प्रवर्धते। पञ्चदशदिनात्मककालात् निरन्तरं शीतेन जनाः कम्पन्ते। द्वादश नगरेषु तापमानं दश-अंकीयडिग्री-तलम् अधः प्राप्तम्
भोपालम्, 21 नवंबरमासः (हि.स.)। पर्वतीय-राज्येषु अनवरतं भवन्त्या हिमवृष्टेः प्रभावः अधुना मध्यप्रदेशेऽपि गम्भीररूपेण दृश्यते। गतपञ्चदशदिनात् प्रदेशः तीक्ष्ण-शीतस्य ग्रहेण आवृतः अस्ति। गतचतुर्विंशतिघण्टासु भोपाल-इन्दौर-प्रमुख-द्वादश-नगराणां न्यूनतम-त
मप्र में मौसम का हाल


भोपालम्, 21 नवंबरमासः (हि.स.)। पर्वतीय-राज्येषु अनवरतं भवन्त्या हिमवृष्टेः प्रभावः अधुना मध्यप्रदेशेऽपि गम्भीररूपेण दृश्यते। गतपञ्चदशदिनात् प्रदेशः तीक्ष्ण-शीतस्य ग्रहेण आवृतः अस्ति। गतचतुर्विंशतिघण्टासु भोपाल-इन्दौर-प्रमुख-द्वादश-नगराणां न्यूनतम-तापमानं दश-डिग्री-सेल्सियस्-अधः उपलक्षितम्। प्रदेशस्य न्यूनतमं तापमानं राजगढ-नगरस्य 7.5 डिग्री अभिलिखितम्, यदा जबलपुरस्य भेडाघाटप्रदेशे घनः तुहिन-निधूमः व्याप्य स्थितः आसीत्। शुक्रवारदिनेऽपि एष एव मौसम-स्वभावः स्थास्यति इति सम्भाव्यते। वातानां प्रवाह-परिवर्तनात् तापमाने अल्पोन्नतिः अभवत्, किन्तु मौसम-वैज्ञानिकाः ताम् अस्थायी-शमं मन्यन्ते।

मौसम-विभागस्य मतानुसारं 22 नवम्बर-दिनाङ्कात् दक्षिण-पूर्व-बंगाल-खाड्यां निम्न-दाब-प्रदेशः सक्रियः भविष्यति, यः 24 नवम्बर-पर्यन्तं अवदाब-रूपेण परिवर्तितुं शक्नोति। अस्य प्रभावेन वातस्य दिशाः परिवर्तिष्यन्ते, आर्द्रतापि वर्धिष्यते, तथा च कतिपय-नगराणां प्रभाते तुहिन-निधूमः (कोहरः) गाढतरः भविष्यति। यदा तु एतत् मौसम-तन्त्रं अग्रे गमिष्यति, तदा शैत्यस्य द्वितीयः चरणः अधिक-तीक्ष्णतया पुनरागमनं करिष्यति। विशेषज्ञाः वदन्ति—आगामिनि त्रिदिनेभ्यः चत्वारदिनपर्यन्तं तुहिन-निधूमस्य स्थिति स्थास्यति। ततः अनन्तरं तापमाने तीव्रा पतनप्रवृत्तिः, तथा च दिसम्बर-मासस्य आरम्भे बहुषु नगरेषु न्यूनतम-तापमानं 5–6 डिग्री-पर्यन्तं पतितुं शक्नोति। मौसम-वैज्ञानिकैः नागरिकान् शैत्य-रक्षणार्थं सतर्कतां शीघ्रं ग्रहणीयां इति सूचितम्।

गुरुवारदिने भोपाल, इन्दौर, राजगढ, शाजापुर, नरसिंहपुर, शिवपुरी-प्रदेशेषु शीतलहरः अभवत्, खण्डवा-खरगोन-प्रदेशयोः तीव्र-शीतलहरस्य प्रभावः अभिलक्षितः। दिवा उज्जयिन्याः अधिकतमं तापमानं 29.5 डिग्री आसीत्, किन्तु रात्रौ सघन-शीतात् जनाः पुनः ऊष्ण-वस्त्रेषु प्रवृत्ताः। राजधानी-भोपाल-प्रदेशे गत-दशदिनात्मककालात् अविरतं कोल्ड-वेव-प्रभावः दृश्यते, शुक्रवारस्य निमित्तं अपि मौसम-विभागेन शीतलहर-अलर्टः प्रदत्तः।

प्रदेशे नवम्बर-मासस्य अभूतपूर्व-शैत्यम्

अस्मिन् वर्षे नवम्बर-शैत्यं बहूनि प्राचीन-रेकार्डानि भङ्क्त्वा अभवत्। मौसम-विज्ञान-केन्द्रस्य अनुसारं भोपाल-प्रदेशे नवम्बर-शैत्यं 84-वर्षातीतं रेकार्डं उल्लङ्घितम्। इन्दौर-प्रदेशे अपि गत-पञ्चविंशतिवर्षेभ्यः अत्यधिक-शीतलः नवम्बरः अनुभवतः अस्ति। मालव-निमाड्-प्रदेशौ सामान्यतया अपेक्ष्य अधिकं शीतं सहतः। विभागेन समग्रे मासे शैत्य-दौरस्य आवर्तनपूर्वकं स्थैर्यम् अनुमानितम्। राज्यस्य पञ्चमढी हिल्-स्टेशनम् अस्य शैत्य-तात्त्विके शीर्षस्थाने स्थितम्—अत्र 7.6 डिग्री तापमानं लब्धम्, यत् राजगढस्य अनन्तरं राज्ये द्वितीयं न्यूनतमम्। शाजापुरे 7.8 डिग्री, शिवपुर्यां 8 डिग्री, नौगांव (छतरपुर) 8.3 डिग्री, खण्डवा 8.4 डिग्री, नरसिंहपुर 8.8 डिग्री, उमरिया–खरगोनयोः 9 डिग्री, रायसेन-प्रदेशे 9.6 डिग्री अभिलिखितम्। महत्सु नगरेषु भोपालम् 9.2 डिग्री, इन्दौरम् 8 डिग्री, ग्वालियरम् 11.9 डिग्री, उज्जयिनी 10.5 डिग्री, जबलपुरं 12 डिग्री इति तापमानम् निर्दिष्टम्।

वात-गमनस्य परिवर्तनम् — अल्परिलक्ष्य राहतः

मौसम-वैज्ञानिकाः वदन्ति—यत् किञ्चित् ऊष्णता अनुभूयते, सा स्थायिनी न भविष्यति। वरिष्ठ-मौसम-विज्ञानी पी.के. राय्कवारः कथयति—“वातस्य पूर्वी-दिशि-गमनात् तापमाने अल्पवृद्धिः अभवत्, किन्तु एषा राहत् अस्थायिनीव। यदा वाताः पुनः उत्तर–पश्चिम-दिशां प्रति गमिष्यन्ति, तदा नूतन-शैत्य-दौरः आरभ्यते। आर्द्रतायाः वृद्ध्या तु तुहिन–धूमस्य स्थितिः कतिपयदिनानन्तरम् अपि भविष्यति, दृश्यतापि प्रभावितुं शक्नोति।” तेनोक्तं—नवम्बर-अन्ते दिसम्बर-आरम्भे च तापमाने द्रुतं पतनं सम्भाव्यते।

मौसम-विशेषज्ञः अजय-शुक्लः अपि चेतावनी-युक्तां सूचनां दत्तवान्—“22 नवम्बर-दिने बंगालदक्षिणपूर्वखाड्यां निम्नभारप्रदेशस्य निर्माणम्, यस्य अप्रत्यक्ष-प्रभावः मध्यप्रदेशस्य मौसमे भविष्यति। वात-पैटर्नस्य परिवर्तनात् बहुषु नगरेषु प्रभाते तुषारसघनता वर्धते। एषः मौसम-परिवर्तन-क्रमः त्रिदिनेभ्यः चत्वारदिनान् यावत् स्थास्यति, अनन्तरं शीतलता पुनरपि तीक्ष्णतया प्रवर्तिष्यते।” तेनोक्तं यत् दिसम्बर-मासः अस्य वर्षस्य सामान्यतया अपेक्ष्य अधिक-शीतलः भविष्यति, पालेन कृषकाणां गोधूम–चणकादीनां संवेदनशील-शस्येषु संरक्षणं शीघ्रमेव करणीयम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता