Enter your Email Address to subscribe to our newsletters

पूर्वीसिंहभूमम्, 21 नवम्बरमासः (हि.स.)। नगरे आगामिनि सांसदक्रीडामहोत्सवस्य अन्तर्गतं आयोजितस्य मैराथनधावनस्य विषये शुक्रवासरे साकचीनगरस्य दयाल-अन्ताराष्ट्रीयातिथिगृहे पत्रकारसम्मेलनं कृतम्। तस्मिन् जमशेदपुरलोकसभासांसदः विद्युत्वरणमहतो, भाजपा महानगराध्यक्षः सुधांशुओझा, वरिष्ठनेता कुलवन्तसिंहबण्टी, नीरजसिंहः, प्रतियोगितायाः संयोजकः संजीवकुमार इत्यादयः प्रमुखतया उपस्थिताः आसन्।
अस्मिन् अवसरे सांसदेन विद्युत्वरणमहतॊक्तं यत् 23 नवम्बरमासस्य भवितव्या मैराथनधावनस्य सर्वाः सिद्धताः सम्पन्नाः। एषः धावनः जेआरडी स्पोर्ट्स कॉम्प्लेक्स इत्यस्मात् आरभ्य तत्रैव समाप्ता भविष्यति। तेन उक्तं यत् अस्मिन् मैराथने नारीवर्गः, पुरुषवर्गः, वरिष्ठक्रीडकाः, प्रातःसञ्चारिणः, विद्यार्थीजनाः, सामान्यनागरिकाश्च सर्वे भागं कर्तुं शक्नुयुः, तथा च कश्चन अपि पञ्जीकरणशुल्कः न भविष्यति।
तस्य वचनेन प्रतिपादितं यत् प्रतिभागिनां प्रवेशः प्रातः पञ्चवादने स्ट्रेटमाइलरोड स्थितेषु द्वारसङ्ख्या 5, 6, 7 इत्येषु भविष्यति। प्रतिवेदनसमयः प्रातः षड्वादने निर्धारितः। तत्रैव प्रतिभागिभ्यः ऊर्ध्वांशकः अपि प्रदास्यते।
सांसदेन उक्तं यत् प्रतियोगितायाः धावनः प्रातः सप्तवादने आरभ्यते। सम्पूर्णमार्गे जलपानकेन्द्राणि स्थापितानि। अंतिमस्थानं जेआरडी इत्यस्य आर्चरीग्राउंड इत्यत्र भविष्यति, यत्र प्रतिभागिनां अल्पहारस्य पुनःपानस्य च व्यवस्था कृता। नारीपुरुषयोः वर्गयोः प्रथमपञ्चस्थानानि प्राप्तवन्तः पुरस्कारैः सम्मानिताः भविष्यन्ति। आयोजनकाले रुग्णवाहनः चिकित्सकश्च तत्रैव नियुक्तं भविष्यतः।
सांसदमहतः अभिप्रायः यत् अस्य मैराथनस्य उद्देश्यं स्वस्थभारतम्, समर्थभारतं, फिट्इण्डिया अभियानं च प्रोत्साहयितुम्। एषा केवलं प्रतियोगिता न, किन्तु सहभागिताया आनन्दस्य च आयोजनम्। सुरक्षितसुशासितायोजनाय प्रशासनसम्मिलनं कृतम्।
कार्यक्रमस्य सफलतायै सिंहभूमजनपदा-एथलेटिक्स्-दलः, पूर्वसैनिकसेवापरिषद्, क्रीडाभारती, जय हो, वेटरन्-स्पोर्ट्स् इत्यादीनि विविधक्रीडासंघानि, तथा भाजपा जमशेदपुरमहानगरकार्यकर्तारः च सहयोगं कुर्वन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani