भारतीयरचनात्मकप्रौद्योगिकीसंस्थानस्य प्रयासः महत्त्वपूर्णः – एल्. मुरुगनः
पणजी, 21 नवम्बरमासः (हि.स.) सूचनाप्रसारणराज्यमन्त्री एल्. मुरुगनः अवदत् तेषां मन्त्रालयतः आई.आई.टी. तथा आई.आई.एम. इव भारतीयरचनात्मकप्रौद्योगिकीसंस्थानस्य प्रयासः आरब्धः। एषः प्रयासः भारतीयमनोरंजनविश्वं रचनात्मकतया सह तस्य प्रौद्योगिकपक्षं च दृढतया
9e4f16cdde9c8fa7d58660fea8ccfadd_601953521.jpg


पणजी, 21 नवम्बरमासः (हि.स.) सूचनाप्रसारणराज्यमन्त्री एल्. मुरुगनः अवदत् तेषां मन्त्रालयतः आई.आई.टी. तथा आई.आई.एम. इव भारतीयरचनात्मकप्रौद्योगिकीसंस्थानस्य प्रयासः आरब्धः। एषः प्रयासः भारतीयमनोरंजनविश्वं रचनात्मकतया सह तस्य प्रौद्योगिकपक्षं च दृढतया समर्पयिष्यति। एषः ऑरेंज्इकोनोमी साहाय्यं कुर्वन्, प्रधानमन्त्रिणः नरेन्द्रमोदिनः विकसितभारत् इति स्वप्नं सत्यं करिष्यति।

गोआराज्यस्य पणज्यां 56तमे भारतीयान्ताराष्ट्रीयचलच्चित्रमहोत्सवे कलाकादम्यां हिन्दुस्थान् समाचारसहित विशेषसंवादे केन्द्रीयमन्त्री एल्. मुरुगन् अवदत् भारतीयरचनात्मकप्रौद्योगिकीसंस्थानं युवानिर्मातृणां कृते प्रौद्योगिकसहाय्यं प्रदत्तुम्, प्रौद्योगिकपाठ्यक्रमं सञ्चालयितुं च आरब्धम्। वयं प्रधानमन्त्रिणः मोदिनः कृतं विकसितभारत् लक्ष्यं प्रति अग्रे गच्छाम।

56तमे भारतीयान्ताराष्ट्रीयचलच्चित्रमहोत्सवस्य विषये सः अवदत् अस्मिन् महोत्सवे प्रथमवारं सामान्यजनः अपि सहभागी भवति, अयं महोत्सवः जनानां च भविष्यति। आई.एफ.आई. अस्मिन् वर्षे युवारचनाकाराणां कृते एकं मंचं प्रदास्यति। आज़ादी-के-अमृत-महोत्सव-समये एषः कार्यक्रमस्य आरम्भे 75 युवाप्रतिभानां वैश्विकस्तरे सम्मिलनस्य अवसरः प्रदत्तः। अधुना प्रतिवर्षं एषा संख्या वृद्धिं यच्छति, यत्र 130 युवारचनात्मकप्रतिभा सहभागी भवन्ति। एषः मंचः अतिविशेषः, यः अंताराष्ट्रीयस्तरे युवाप्रतिभायाः अवसरं प्रददाति।

हिन्दुस्थान समाचार / अंशु गुप्ता