आंध्र प्रदेशस्य कृते लाल चंदन संरक्षणाय 39.84 कोटिरुप्यकाणि प्रस्तावितानि
नवदिल्ली, 21 नवंबरमासः (हि.स.)।राष्ट्रियजैवविविधताप्राधिकरणेन लालचन्दनस्य संरक्षणाय संरक्षणाय च आन्ध्रप्रदेशाय ३९.८४ कोटिरूप्यकाणि विमोचितानि, यत्र वनविभागाय ३८.३६ कोटिरूप्यकाणि, राज्यजैवविविधतामण्डलाय १.४८ कोटिरूप्यकाणि च सन्ति एषा राशिः देशे अभिग
लाल चंदन (प्रतीकात्मक फोटो)


नवदिल्ली, 21 नवंबरमासः (हि.स.)।राष्ट्रियजैवविविधताप्राधिकरणेन लालचन्दनस्य संरक्षणाय संरक्षणाय च आन्ध्रप्रदेशाय ३९.८४ कोटिरूप्यकाणि विमोचितानि, यत्र वनविभागाय ३८.३६ कोटिरूप्यकाणि, राज्यजैवविविधतामण्डलाय १.४८ कोटिरूप्यकाणि च सन्ति एषा राशिः देशे अभिगम-लाभ-साझेदारी (ABS) इत्यस्य अन्तर्गतं आहत्य वितरणं ₹110 कोटिभ्यः अधिकं भवति, यत् जैवविविधतासंरक्षणक्षेत्रे महत्त्वपूर्णा उपलब्धिः अस्ति

केन्द्रीयपर्यावरण-वन-जलवायुपरिवर्तनमन्त्रालयस्य अनुसारं गभीर-लाल-काष्ठानां कृते प्रसिद्धं रक्तचन्दनं प्राकृतिकरूपेण केवलं आन्ध्रप्रदेशस्य पूर्वीघाटानां चयनितक्षेत्रेषु एव दृश्यते, यत्र अनन्तपुर, चित्तूर, कुड्डापा, प्रकाशम, कुर्नूल च सन्ति नीलामस्य अथवा जब्तस्य काष्ठस्य नियन्त्रितविक्रयात् वनविभागाय ₹८७.६८ कोटिरूप्यकाणां लाभः प्राप्तः ।

राष्ट्रियजैवविविधताप्राधिकरणेन अधुना यावत् आन्ध्रप्रदेशस्य, कर्नाटकस्य, ओडिशास्य, आन्ध्रप्रदेशराज्यस्य जैवविविधतामण्डलस्य च वनविभागेभ्यः लालचन्दनस्य संरक्षणाय, संरक्षणाय, अनुसन्धानाय च ₹४९ कोटिभ्यः अधिकं धनं विमोचितम् अस्ति तदतिरिक्तं आन्ध्रप्रदेशस्य १९८ कृषकाणां कृते ₹३ कोटिरूप्यकाणां लाभः प्रदत्तः अस्ति तथा च तमिलनाडुदेशस्य १८ कृषकाणां कृते ₹५५ लक्षरूप्यकाणां लाभः प्रदत्तः अस्ति।

वर्तमान समये विमोचितं ₹38.36 कोटिरूप्यकाणि वनविभागाय क्षेत्रकर्मचारिणां क्षमतां वर्धयितुं, संरक्षणपरिपाटान् सुदृढान् कर्तुं, वैज्ञानिकप्रबन्धनं प्रवर्धयितुं, जैवविविधताप्रबन्धनसमितीनां माध्यमेन जीविकानाम् अवसरान् वर्धयितुं, दीर्घकालीननिरीक्षणकार्यक्रमानाम् सुदृढीकरणे च सहायकाः भविष्यन्ति। राष्ट्रियजैवविविधताप्राधिकरणेन आन्ध्रप्रदेशराज्यजैवविविधतामण्डलेन एकलक्षं रक्तचन्दनवृक्षाणां कृषिं कर्तुं योजना अपि अनुमोदिता अस्ति, यस्य कृते ₹२ कोटिरूप्यकाणि आवंटितानि सन्ति।

प्रारम्भिकविमोचनानन्तरं अवशिष्टं ₹१.४८ कोटिरूप्यकाणि अधुना मुक्ताः सन्ति । एते रोपाः पश्चात् कृषकाणां कृते उपलभ्यन्ते, येन वनक्षेत्रात् बहिः अस्याः दुर्लभजातेः संरक्षणं सम्भवति ।

-------

हिन्दुस्थान समाचार