केन्द्रसर्वकारः नीरजमित्तलं पेट्रोलियम-प्राकृतिकवायुसचिवः नियुक्तः
नवदेहली, 21 नवम्बरमासः (हि.स.)। केन्द्रीयसर्वकारः विभिन्नमन्त्रालयेषु सचिवस्तरे प्रशासनिकपरिवर्तनानि कृतवती। सर्वकारेण वरिष्ठनौकरशाहः नीरजमित्तलः पेट्रोलियमप्राकृतिक-वायुविभागस्य सचिवपदे नियुक्तः। मित्तलः तमिलनाडुसमूहस्य 1992-वर्गस्य भारतीयप्रशासनि
वरिष्ठ नौकरशाह नीरज मित्तल का फाइल फोटो


नवदेहली, 21 नवम्बरमासः (हि.स.)। केन्द्रीयसर्वकारः विभिन्नमन्त्रालयेषु सचिवस्तरे प्रशासनिकपरिवर्तनानि कृतवती। सर्वकारेण वरिष्ठनौकरशाहः नीरजमित्तलः पेट्रोलियमप्राकृतिक-वायुविभागस्य सचिवपदे नियुक्तः। मित्तलः तमिलनाडुसमूहस्य 1992-वर्गस्य भारतीयप्रशासनिकसेवायाः (आईएएस) अधिकृतः अस्ति, यः सम्प्रति दूरसञ्चारविभागे सचिवरूपेण कार्यं करोति।

कार्मिकमन्त्रालयेन गुरुवासरे निर्गतादेशे उक्तं यत् नीरजमित्तलः पंकजजैनस्य स्थानं प्राप्नोति, यं पूर्वं अष्टमकेन्द्रीयवेतनायोगस्य सदस्यसचिवपदे नियुक्तम्। औषधिविभागस्य सचिवः अमितअग्रवालः नीरजमित्तलस्य स्थानम् आसादयितुं दूरसञ्चारसचिवः नियुक्तः। मंत्रालयस्य आदेशेन उक्तं यत् पर्यटनसचिवा वी. विद्यावती अद्य सामाजिकन्यायाधिकारिता-मन्त्रालयस्य दिव्याङ्गजनसशक्तीकरणविभागे सचिवा भविष्यति। वरिष्ठः आईएएस अधिकारी श्रीवत्सकृष्णः नूतनपर्यटनसचिवः भविष्यति, यः कर्नाटकराज्ये स्वसमूह-दले कार्यरतः। तस्मादपरं भूमिसंसाधनविभागस्य सचिवः मनोजजोशी अग्रवालस्य स्थानं प्राप्य औषधिसचिवः भविष्यति।

प्रधानमन्त्रीकार्यालये विशेषसचिवः अतीशचन्द्रः कृषिकृषककल्याणविभागे विशेषकार्यअधिकारी (ओएसडी) इति नियुक्तः। सः 28 फरवरी 2026 इति तिथौ देवेशचतुर्वेदीसेवानिवृत्तेः अनन्तरं तस्मिन् विभागे सचिवपदं स्वीकुर्यात्।मन्त्रिमण्डलस्य नियुक्तिसमित्या (एसीसी) वर्तमानं विधिप्रकरणविभागे सचिवा कार्यं कुर्वती अञ्जूराठीराणा भारतस्य 23तमविधिआयोगस्य सदस्यसचिवा इति नियुक्तिः अनुमोदिता। विधिन्यायमन्त्रालयस्य विधायीविभागस्य सचिवस्य राजीवमणेश्च कार्यकालः 9 जनवरी 2026 तः 31 जुलाई 2028 पर्यन्तं विस्तारितः। तदन्यत् एसीसी समित्या मणये विधिप्रकरणविभागस्य सचिवपदस्य अतिरिक्त-भारः दातुं अपि अनुमतिः प्रदत्ता।

हिन्दुस्थान समाचार / अंशु गुप्ता