प्रधानमंत्री मोदी दक्षिण अफ्रीकां प्रति प्रस्थितः, जी-20 शिखर सम्मेलने सम्मेलिष्यते, अवदत्- अफ्रीकायां प्रथम आयोजनं भारताय गर्वस्य विषयः
नवदिल्ली, 21 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः दक्षिण आफ्रिकादेशस्य त्रिदिवसीययात्रायै प्रस्थितवान्। भारत-दक्षिण-आफ्रिका-योः सम्बन्धं स्मरणं कुर्वन् सः अवदत् यत् भारतस्य २०२३ तमे वर्षे जी-२०-राष्ट्रपतित्वे आफ्रिका-सङ्घं सं
प्रधानमंत्री नरेन्द्र मोदी दक्षिण अफ्रीका रवाना होने से पहले।


नवदिल्ली, 21 नवंबरमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः दक्षिण आफ्रिकादेशस्य त्रिदिवसीययात्रायै प्रस्थितवान्। भारत-दक्षिण-आफ्रिका-योः सम्बन्धं स्मरणं कुर्वन् सः अवदत् यत् भारतस्य २०२३ तमे वर्षे जी-२०-राष्ट्रपतित्वे आफ्रिका-सङ्घं संस्थायाः स्थायि-सदस्यं कृतम् । आफ्रिकामहाद्वीपे आयोज्यते एतत् प्रथमं जी-२० शिखरसम्मेलनं भारतस्य कृते गौरवस्य विषयः अस्ति । प्रधानमन्त्रिकार्यालयस्य अनुसारं प्रधानमन्त्री मोदी राष्ट्रपतिसिरिल् रामाफोसा इत्यस्य आमन्त्रणेन २१-२३ नवम्बर् यावत् जोहान्सबर्ग्-नगरे आयोजिते २० तमे जी-२०-नेतृशिखरसम्मेलने भागं गृह्णामि इति अवदत्। एतत् शिखरसम्मेलनं आफ्रिकादेशे प्रथमं जी-२० शिखरसम्मेलनं भविष्यति । प्रधानमन्त्रिणा मोदी इत्यनेन उक्तं यत् अस्मिन् वर्षे विषयः समानता, एकता, स्थायित्वं च इति, दक्षिण आफ्रिका च पूर्ववर्ती जी-२० शिखरसम्मेलनानां निष्कर्षेषु निर्माणं कुर्वन् अस्ति यत् नवीदिल्ली-रियो-डी-जनेरियो-नगरयोः आयोजिताः। शिखरसम्मेलनार्थं भारतस्य दृष्टिः वर्णयन् सः अवदत् यत्, अस्माकं 'वसुधैव कुटुम्बकम्', 'एकः पृथिवी, एकः परिवारः, एकः भविष्यः' इति दृष्टेः अनुरूपं अहं शिखरसम्मेलने भारतस्य दृष्टिकोणं प्रस्तुतं करिष्यामि। एषा दृष्टिः वैश्विकसहकार्यं, समानतां, स्थायिविकासं च प्रति भारतस्य प्रतिबद्धतां प्रतिबिम्बयति। अस्मिन् भ्रमणकाले प्रधानमन्त्री जी-२० शिखरसम्मेलने, आईबीएसए (भारत-ब्राजील-दक्षिण-आफ्रिका) इत्यस्य षष्ठे शिखरसम्मेलने च भागं गृह्णीयात्, अन्यदेशानां नेतारैः सह द्विपक्षीयवार्ता च करिष्यति। एतेषु सभासु आर्थिकसहकार्यं, जलवायुपरिवर्तनं, ऊर्जासुरक्षा, वैश्विकशान्तिः इत्यादीनां महत्त्वपूर्णविषयाणां चर्चा भविष्यति। प्रधानमन्त्री मोदी दक्षिण आफ्रिकादेशे निवसतां भारतीयसमुदायेन सह अपि अन्तरक्रियां करिष्यति। अयं समुदायः भारतात् बहिः बृहत्तमेषु प्रवासीसमुदायेषु अन्यतमः अस्ति । अस्मिन् अवसरे प्रधानमन्त्री प्रवासीसमुदायस्य अनुभवान् योगदानं च अवगत्य तेषां समस्यानां उपलब्धीनां च चर्चां करिष्यति।

---------------

हिन्दुस्थान समाचार