वरिष्ठकबड्डीप्रतियोगितायाः समापनं, मेरठं पराजित्य वाराणस्याः दलं जातं विजेतृ
सीतापुरम्, 21 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य क्रीडानिदेशालयेन, राज्यकबड्डीसङ्घस्य च संयुक्तरूपेण जिलाक्रीडाकार्यालयेन सीतापुरेण आयोजिता राज्यस्तरीयस्य वरिष्ठकबड्डीप्रतियोगितायाः शुक्रवासरे सायं शानदारवातावरणे समाप्तिः अभवत्। मुख्यातिथिः राज्यमन
जीती टीम को पुरस्कार देते राज्य मंत्री सुरेश राही


वाराणसी की टीम  सभी सदस्यों के साथ


मंत्री एवं खेल विभाग के अन्य अधिकारी


सीतापुरम्, 21 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य क्रीडानिदेशालयेन, राज्यकबड्डीसङ्घस्य च संयुक्तरूपेण जिलाक्रीडाकार्यालयेन सीतापुरेण आयोजिता राज्यस्तरीयस्य वरिष्ठकबड्डीप्रतियोगितायाः शुक्रवासरे सायं शानदारवातावरणे समाप्तिः अभवत्। मुख्यातिथिः राज्यमन्त्री (कारागार) सुरेश राही आसीत् ।

कार्यक्रमस्य आरम्भः महमूदाबादस्य क्रीडापदाधिकारी राजेशकुमार सोनकरेन प्रदत्तगुलदस्तानेन अभवत्, तत: जिला क्रीडापदाधिकारी संजीवकुमारसिंहेन मुख्यातिथिं शालद्वारा सम्मानितम्। ततः मन्त्री क्रीडकानां परिचयं कृत्वा विजेताभ्यः ट्राफी, पदकानि, प्रमाणपत्राणि च वितरितवान् । अस्मिन् कार्यक्रमे मन्त्री जिला ओलम्पिक संघस्य अध्यक्ष आशीषसिंघानिया इत्यस्य सम्मानं अपि कृतवान् ।

उपाधि-क्रीडायां वाराणसी-मेरठ-योः दलयोः मध्ये मैदानः आसीत् । अयं मेलः द्वयोः दलयोः मध्ये घोरः स्पर्धा आसीत् ।

अन्तिमनिमेषेषु वाराणसी ३०-२८ इति स्कोरेन विजयं प्राप्य राज्यविजेता अभवत् । विजयी दलेन ट्राफी उत्थापयन् क्रीडाङ्गणं तालीवादनेन उद्भूतम् ।

अवसरेऽस्मिन् उत्तर प्रदेश कबड्डी संघ महासचिवो राजेश कुमार सिंहः, तकनीकी समितेः अध्यक्ष सुरेश कुमार सिंहः, जिला खेल कार्यालयस्य प्रशिक्षकः सुरेन्द्र कुमार लालः, अरुण गौतमः, मयंक आनंदः, देवेन्द्र कुमारः, महमूदाबादस्य प्रशिक्षकः आनंद कुमार सोनकरः, जय शंकरः, जिला खेल कार्यालयस्य सम्पूर्ण कर्मचारिणः, एवं महतीसंख्यायां क्रीडकाः उपस्थिताः आसन्

--रोमाञ्चकारिण्याः अन्तिम मैच

स्पर्धायाः अन्तिमदिने प्रेक्षकाः केचन रोमाञ्चकारिणं मेलापकं दृष्टवन्तः । प्रथम सेमीफाइनल : मेरठं सहारनपुरं 36-30 पराजयत्।

द्वितीयः सेमीफाइनल् : वाराणसी एकपक्षीयक्रीडायां आगरं ३४-०९ इति स्कोरेन पराजितवती ।

वाराणसी अन्तिमपक्षे प्रतिध्वनितरूपेण विजयं प्राप्तवती।

---------------

हिन्दुस्थान समाचार