राष्ट्रपतिः द्रौपदी मुर्मुः 27 नवंबर दिनांके ओडिशा विधानसभां करिष्यति संबोधितम्
भुवनेश्वरम्, 21 नवंबरमासः (हि.स.) ।ओडिशा विधानसभायाः शीतकालीनसत्रस्य आरम्भः नवम्बर् २७ दिनाङ्के राष्ट्रपतिद्रौपदी मुर्मू इत्यस्य सम्बोधनेन भविष्यति। एतत् प्रथमवारं भविष्यति यदा उपविष्टः राष्ट्रपतिः ओडिशा-विधानसभायाः सदस्यान् सम्बोधयिष्यति। विधानसभ
राष्ट्रपति द्रौपदी मुर्मु की फाइल फोटो


भुवनेश्वरम्, 21 नवंबरमासः (हि.स.) ।ओडिशा विधानसभायाः शीतकालीनसत्रस्य आरम्भः नवम्बर् २७ दिनाङ्के राष्ट्रपतिद्रौपदी मुर्मू इत्यस्य सम्बोधनेन भविष्यति। एतत् प्रथमवारं भविष्यति यदा उपविष्टः राष्ट्रपतिः ओडिशा-विधानसभायाः सदस्यान् सम्बोधयिष्यति।

विधानसभा अध्यक्षा सुरमापाध्यायाः मते राष्ट्रपतिमुर्मूः नवम्बर् २७ दिनाङ्के भुवनेश्वरविमानस्थानकं आगत्य प्रत्यक्षतया राजभवनं गमिष्यति। अल्पविश्रामं कृत्वा सा सायं ४:२० वादने सभाम् आगमिष्यति। तथा सायं ४:३० वादने तस्याः सम्बोधनं आरभते। अस्मिन् अवसरे राज्यपालः डॉ. हरिबाबू कम्भम्पतिः, मुख्यमन्त्री मोहनचरण माझी, विधानसभायां विपक्षस्य नेता, सर्वे विधायकाः च उपस्थिताः भविष्यन्ति।

अध्यक्षः अवदत् यत् राष्ट्रपतिः मुर्मूः ओडिशानगरे नववर्षपर्यन्तं विधायकरूपेण कार्यं कृतवान्, राज्यमन्त्रिमण्डले मन्त्रीरूपेण अपि कार्यं कृतवान्। राज्यराजनीत्याः देशस्य सर्वोच्चसंवैधानिकपदं यावत् तस्याः यात्रा कोटिकोटिजनानाम् प्रेरणादायिनी अस्ति ।

अध्यक्षः अवदत् यत् राष्ट्रपतिः द्रौपदी मुर्मू प्रथमवारं ओडिशा-विधानसभां सम्बोधयिष्यति, राज्यस्य कृते गौरवस्य विषयः। विधायिका, मन्त्रिमण्डलमन्त्री च इति तस्याः दीर्घकालीनः अनुभवः, राष्ट्रपतिपदस्य यात्रा च यथार्थतया प्रेरणादायकः अस्ति ।

सः अवदत् यत् तस्याः ऐतिहासिकभाषणात् पूर्वं राष्ट्रपतिः मुर्मूः राजभवने अतिथिगृहस्य उद्घाटनमपि करिष्यति।

---------------

हिन्दुस्थान समाचार