प्रधानमंत्री शीघ्रं करिष्यति दिल्ली देहरादून एक्सप्रेसवे इत्यस्य उद्घाटनम् - प्रवेश वर्मा
सांसद खेल महोत्सवस्य समापने बागपतं प्राप्नोत् दिल्ल्याः मंत्री बागपतम्, 21 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य बाघपतमण्डले शुक्रवासरे त्रिदिवसीयसंसादखेलमहोत्सवस्य समापनम् अभवत्। अस्मिन् अवसरे दिल्ली-मन्त्रिमण्डलमन्त्री प्रवेश वर्मा विजयी क्रीडकान् सम
मंच पर मौजूद दिल्ली मंत्री प्रवेश वर्मा


सांसद खेल महोत्सवस्य समापने बागपतं प्राप्नोत् दिल्ल्याः मंत्री

बागपतम्, 21 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य बाघपतमण्डले शुक्रवासरे त्रिदिवसीयसंसादखेलमहोत्सवस्य समापनम् अभवत्। अस्मिन् अवसरे दिल्ली-मन्त्रिमण्डलमन्त्री प्रवेश वर्मा विजयी क्रीडकान् सम्मानितवान् । केन्द्रसर्वकारस्य उपलब्धीनां सूचीं कृत्वा सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी शीघ्रमेव दिल्ली-देहरादून-द्रुतमार्गस्य उद्घाटनं करिष्यति।

बागपतमण्डलस्य बारोतजाटमहाविद्यालयस्य प्राङ्गणे आयोजितस्य संसादखेलमहोत्सवस्य समापनसमये दिल्लीमन्त्रिमण्डलमन्त्री प्रवेशसाहबसिंहवर्मा अवदत् यत्, पूर्वप्रधानमन्त्री चौधरीचरणसिंहस्य अस्याः भूमिः प्रति मम गहनः स्नेहः अस्ति। पूर्वसर्वकारानुसारं दिल्लीतः बाघपतनगरं प्राप्तुं प्रायः सार्धद्वयघण्टाः यावत् समयः अभवत्। अद्य अहं लालदुर्गात् बाघपतनगरं प्रति गतः। अहं केवलं एकघण्टे एव तत्र प्राप्तवान् प्रधानमन्त्री नरेन्द्रमोदी देशं प्रगतेः मार्गे अस्थापयत्।

दिल्लीमन्त्रिमण्डलमन्त्री प्रवेशसाहिबसिंहः यमुनानद्याः सफाईसम्बद्धविपक्षस्य वक्तव्यस्य विषये मीडियासम्बोधयन् अवदत् यत्, ११ वर्षाणां सत्तायाः अनन्तरं विपक्षः स्वस्य असफलतां गोपयति। वयं केवलं नवमासाः एव सत्तां प्राप्तवन्तः। प्रायः वर्षत्रयानन्तरं यमुनानद्याः शोधनं भविष्यति । यमुनानद्याः पार्श्वे शीघ्रमेव पिकनिकस्थानानि निर्मीयन्ते, यत्र नौकाः प्लविताः भविष्यन्ति । यमुना-नद्याः पार्श्वे जनाः ५ किलोमीटर्-पर्यन्तं गमिष्यन्ति ।अस्मिन् अवसरे बागपतः सांसद राज कुमार संगवानः विधायक योगेश धमा प्रमुख रूपेण उपस्थितौ आस्ताम्।

---------------

हिन्दुस्थान समाचार