प्राध्यापकप्रशिक्षकयोः प्रतिस्पर्धा–परीक्षायाः अर्थशास्त्र–विषयस्य विचारिता सूची।
जयपुरम्, 21 नवंबरमासः (हि.स.)। राजस्थानलोकसेवा-आयोगेन प्राध्यापक-तथा कोच (विद्यालय-शिक्षा) प्रतियोगी-परीक्षा–2024 अन्तर्गत अर्थशास्त्र-विषयस्य पदानां कृते विचारिता-नामावली प्रकाशिताऽस्ति। अस्मिन् नामावलौ 44 अभ्यर्थयः पात्रता-परीक्षणार्थम् अस्थायिरू
राजस्थान लोक सेवा आयोग


जयपुरम्, 21 नवंबरमासः (हि.स.)। राजस्थानलोकसेवा-आयोगेन प्राध्यापक-तथा कोच (विद्यालय-शिक्षा) प्रतियोगी-परीक्षा–2024 अन्तर्गत अर्थशास्त्र-विषयस्य पदानां कृते विचारिता-नामावली प्रकाशिताऽस्ति। अस्मिन् नामावलौ 44 अभ्यर्थयः पात्रता-परीक्षणार्थम् अस्थायिरूपेण सम्मिलिताः सन्ति। विस्तीर्णा सूचना आयोगस्य जालपुटे उपलब्धा अस्ति। आयोगस्य सचिवेन उक्तम् यत् एषा नामावली चयन-प्रक्रियायां भागग्रहणकर्तॄणाम् अभ्यर्थितां सुनिश्चितुं केवलं दस्तावेज-सत्यापन-उद्देश्येन प्रकाशिताऽस्ति। एषा न चयन-नामावली, न वा वरीयता-नामावली। अन्तिमरूपेण सफलाः अभ्यर्थयः सम्बन्धित-विभागेन दस्तावेज-सत्यापनं कृतत्वा पश्चात् आयोगेन प्रकाशिताः भविष्यन्ति।

उक्त-विषयस्य विचारिता-नामावलौ सम्मिलिताः अभ्यर्थयः विस्तृतम् आवेदन-पत्रम् ऑनलाइन पूरयितुं अनिवार्याः सन्ति। आवेदन-पत्रं पूरयितुं दीयमानं संयोजक-लिङ्कम् 26 नवम्बरतः 2 दिसम्बर 2025 पर्यन्तं (रात्रौ 11.59 वादनपर्यन्तम्) उद्घाटितं भविष्यति। अभ्यर्थिभिः ऑनलाइन-आवेदन-सम्बद्धं तथा प्रपत्रं-सत्यापनसम्बद्धं आयोगेन प्रदत्तानां निर्देशानां पालनं आवश्यकं स्यात्।

विचारित-नामावलौ अस्थायिरूपेण सम्मिलिताः सर्वेऽपि अभ्यर्थयः स्वीयैः SSO-ID इत्यस्मिन् प्रवेश्य Recruitment Portal इत्यत्र My Recruitment – Detailed Form cum Scrutiny – Apply Now इत्यस्य विकल्पं चिन्तयित्वा विस्तृतम् आवेदन-पत्रम् ऑनलाइन पूरयन्तु। विस्तृत-आवेदन-पत्रस्य तथा प्रपत्रानां परीक्षणं सम्बन्धित-विभागेन (माध्यमिक-शिक्षा-विभागेन) एव क्रियते। अतः आवेदन-पत्रं पूरयित्वा समर्प्य च Print विकल्पे गत्वा सम्पूर्णं विस्तृतम् आवेदन-पत्रं द्वे प्रतिलिप्यौ मुद्रयित्वा स्वीयेषु सञ्चयितुं आवश्यकम्। पश्चात् माध्यमिक-शिक्षा-विभागस्य सूचनानुसारं निर्दिष्ट-तिथौ, काले, स्थले च विस्तृत-आवेदन-पत्रं (द्वे प्रतिलिप्यौ) समग्रैः मूल-दस्तावेजैः स्वसत्यीकृत-प्रत्ययैः सहितम् उपस्थितव्यं स्यात्।

उक्त-परिणामस्य अन्तर्गतं आयोगेन 10 प्रतिशतात् अधिकेषु प्रश्नेषु पञ्चसु विकल्पेषु किमपि विकल्पं न पूरयित्वा उपविष्टत्वात् 29 अभ्यर्थयः परीक्षायैऽयोग्याः घोषिताः। एतेषां अभ्यर्थिनां कक्षाङ्काः पृथक् आयोगस्य जालपुटे प्रकाशिताः सन्ति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani