अभाविप इत्यस्य 71तमे राष्ट्रीय अधिवेशने गोरखपुरस्य श्रीकृष्ण पाण्डेयाय लप्प्स्यते . यशवंतराव केलकर पुरस्कारो, मुख्यमंत्री धामी भविष्यति सम्मिलितः
लखनऊ, 21 नवंबरमासः (हि.स.)।गोरखपुरस्य श्रीकृष्णपाण्डेय ''आजाद'' इत्यस्य चयनं प्राध्यापक यशवंतराव केलकर युवापुरस्काराय कृतम्, यत् अखिल भारतीय विद्यार्थी परिषदः (ABVP) 71 तमे राष्ट्रिय अधिवेशने प्रतिवर्षं प्रदत्तं भवति। देहरादून-सम्मेलनस्य अन्तिमदि
श्रीकृष्ण पाण्डेय


लखनऊ, 21 नवंबरमासः (हि.स.)।गोरखपुरस्य श्रीकृष्णपाण्डेय 'आजाद' इत्यस्य चयनं प्राध्यापक यशवंतराव केलकर युवापुरस्काराय कृतम्, यत् अखिल भारतीय विद्यार्थी परिषदः (ABVP) 71 तमे राष्ट्रिय अधिवेशने प्रतिवर्षं प्रदत्तं भवति। देहरादून-सम्मेलनस्य अन्तिमदिने नवम्बर्-मासस्य ३० दिनाङ्के एषः पुरस्कारः प्रदत्तः भविष्यति । मुख्यातिथिरूपेण मुख्यमन्त्री पुष्करसिंह धामी उपस्थितः भविष्यति।

उत्तराखण्डस्य देहरादूनस्य परेडग्राउण्ड् इत्यत्र अधिवेशनार्थं स्थापिते अस्थायी प्रतिष्ठाने 'भगवान बिरसा मुण्डानगर' इत्यत्र नवम्बर् २८ तः ३० दिनाङ्कपर्यन्तं एबीवीपी राष्ट्रिय अधिवेशनस्य आयोजनं भविष्यति। १९९१ तमे वर्षात् प्रदत्तः अयं पुरस्कारः अखिलभारतीयविद्यार्थीपरिषदः शिल्पकारः इति प्रसिद्धस्य प्राध्यापकस्य यशवन्तरावकेलकरस्य स्मरणं करोति । एबीवीपी-संस्थायाः कार्यस्य विस्तारे, तस्य संगठनस्य विस्तारे च सः महत्त्वपूर्णां भूमिकां निर्वहति स्म । एषः पुरस्कारः एबीवीपी-विद्यार्थिनिधि-न्यासस्य संयुक्तः उपक्रमः अस्ति, यः छात्राणां उन्नत्यै, शिक्षाक्षेत्रे कार्यं च कर्तुं प्रतिबद्धः अस्ति । अस्य पुरस्कारस्य उद्देश्यं सामाजिकोद्यमेषु युवानां कार्यं प्रकाशयितुं प्रोत्साहयितुं च, सामाजिकोद्यमस्य प्रति कृतज्ञतायाः भावः पोषयितुं, भारतीययुवानां समाजसेवायां प्रवृत्तुं प्रेरयितुं च अस्ति। प्र. यशवंतराव केलकर युवा पुरस्कार शिक्षा, समाज, पर्यावरण, विज्ञान इत्यादिषु क्षेत्रेषु उत्कृष्टं कार्यं प्राप्तवन्तः युवानः तेभ्यः प्रदत्ताः सन्ति, यत्र एकलक्षरूप्यकाणि, प्रमाणपत्रं, स्मृतिचिह्नं च भवति। अस्मिन् वर्षे उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी राष्ट्रियसम्मेलनस्य अन्तिमदिने ३० नवम्बर् दिनाङ्के पुरस्कारं प्रदास्यति।

अखिल भारतीय विद्यार्थी परिषदः क्षेत्रीयकार्यालयस्य अनुसारं अस्मिन् वर्षे पुरस्काराय चयनितस्य स्माइल रोटीबैङ्क फाउण्डेशनस्य अध्यक्षा श्रीकृष्णपाण्डेय आजाद गोरखपुरस्य परिसरेषु च द्विसहस्राधिकानां निराश्रयाणां मानसिकरोगिणां सेवां करोति, चिकित्सा, औषधं, पुनर्वाससहायतां च प्रदाति। कारागारेषु बंदिनां पुनर्वासः, बालभिखायाः उन्मूलनं, व्यसननिवृत्तिः, स्वच्छता, पर्यावरणसंरक्षणम् इत्यादिषु क्षेत्रेषु अपि आजादः उल्लेखनीयं कार्यं कृतवान् अस्ति पुनर्वासकेन्द्रद्वयस्य संचालनेन, निरन्तरजनजागरूकता-अभियानानां च माध्यमेन सः अनेकेषां बालकानां युवानां च जीवने सकारात्मकं परिवर्तनं कृतवान् सामाजिकयोगदानस्य कृते उत्तरप्रदेशसर्वकारेण विविधसंस्थाभ्यः च अनेकानि सम्मानानि प्राप्तानि।

---------------

हिन्दुस्थान समाचार