साईं भारतीय कराटेक्रीडकेभ्यो दत्तवान् महान्तं सहयोगं, लखनऊनगरे समायोजितं 45 दिनानां राष्ट्रियम् अनुशिक्षणशिविरम्
नव दिल्ली, 21 नवंबरमासः (हि.स.)।भारतस्य क्रीडाप्राधिकरणेन २०२६ तमस्य वर्षस्य एशियाईक्रीडायाः सज्जतां सुदृढं कर्तुं भारतीयकराटे-क्रीडकानां कृते महत्त्वपूर्णं समर्थनं प्रदत्तम् अस्ति । अस्मिन् विषये अनुमोदितः ४५ दिवसीयः वरिष्ठराष्ट्रियप्रशिक्षणशिबिरः
कराते खिलाड़ी


नव दिल्ली, 21 नवंबरमासः (हि.स.)।भारतस्य क्रीडाप्राधिकरणेन २०२६ तमस्य वर्षस्य एशियाईक्रीडायाः सज्जतां सुदृढं कर्तुं भारतीयकराटे-क्रीडकानां कृते महत्त्वपूर्णं समर्थनं प्रदत्तम् अस्ति । अस्मिन् विषये अनुमोदितः ४५ दिवसीयः वरिष्ठराष्ट्रियप्रशिक्षणशिबिरः लखनऊनगरस्य एसएआइ क्षेत्रीयकेन्द्रे नवम्बर् १७ दिनाङ्कात् प्रचलति, ३१ दिसम्बरपर्यन्तं च चलति।

अस्मिन् शिबिरे कुलम् ६४ सदस्याः सन्ति, येषु ४८ क्रीडकाः, १२ प्रशिक्षकाः, ४ सहायककर्मचारिणः च सन्ति । सम्पूर्णं शिविरं राष्ट्रियक्रीडासङ्घस्य सहायतायोजनायाः अन्तर्गतं ₹१.४२ कोटिरूप्यकाणां आर्थिकसहायतया स्वीकृतम्।

४८ कोर-क्रीडकानां विषये विशेषं ध्यानं दत्तव्यम्

शिविरस्य प्राथमिक उद्देश्यं ४८ चयनितकोरक्रीडकानां (२४ पुरुषाणां २४ महिलानां च) पूर्णप्रशिक्षणसुविधाः प्रदातुं वर्तते येन राष्ट्रियक्रीडासङ्घस्य मान्यताविहीनतायाः स्थितिः अस्ति चेदपि तेषां उच्चप्रदर्शनप्रशिक्षणं बाधितं न भवति। शिबिरे क्रीडकानां प्रशिक्षणं, क्रीडाविज्ञानसमर्थनं, आवश्यकसाधनं, पुनर्प्राप्तिसुविधाः, अन्तर्राष्ट्रीयस्तरस्य सज्जतायै आवश्यकाः सर्वाणि आवश्यकानि सुविधानि च प्राप्यन्ते

एशियाईक्रीडायाः कृते प्रतिभापरिचयः

एशियाईक्रीडायाः योग्यतायाः मानकानि तीव्रगत्या वर्धमानं अन्तर्राष्ट्रीयप्रतियोगितायाः आव्हानानि च दृष्ट्वा देशस्य आशाजनकप्रतिभानां पहिचाने अयं शिबिरः महत्त्वपूर्णः भविष्यति। एशियाईक्रीडायाः (१९ सितम्बर्–४ अक्टोबर् २०२६) पूर्वं चयनितक्रीडकानां विदेशेषु एक्सपोजरभ्रमणस्य व्यवस्था अपि भविष्यति ।

राष्ट्रियक्रीडासङ्घस्य अभावे एसएआइ कार्यभारं गृह्णाति

क्रीडामन्त्रालयेन मान्यताप्राप्तस्य कस्यापि राष्ट्रियक्रीडासङ्घस्य अभावात् अस्मिन् वर्षे जुलैमासे एसएआइ-संस्थायाः कराटे-आयोजकसमित्याः गठनं कृतम्, यस्याः उत्तरदायित्वं चयनप्रक्रियातः आरभ्य प्रशिक्षणशिबिरपर्यन्तं अन्तर्राष्ट्रीय-प्रकाशनं च यावत् सम्पूर्णस्य कार्यस्य उत्तरदायित्वं वर्तते

निष्पक्षचयनार्थं मुक्तपरीक्षाः

निष्पक्षचयनं सुनिश्चित्य समितिः शिलाङ्गनगरस्य एनईएचयू परिसरे स्थिते एसएआई प्रशिक्षणकेन्द्रे अक्टोबर् १२–१४ यावत् वरिष्ठवर्गस्य मुक्तराष्ट्रीयचयनपरीक्षां कृतवती। अन्तर्राष्ट्रीयमानकानां, डोपिंगविरोधीविनियमानाम्, वीडियोग्राफी-आधारितमूल्यांकनस्य च अनुरूपं समितिद्वारा परीक्षणं कृतम् ।

यावत् क्रीडामन्त्रालयः आधिकारिकं राष्ट्रियक्रीडासङ्घं न मान्यतां न ददाति तावत् एषा समितिः कार्यरतः भविष्यति। कराटे-क्रीडायाः अतिरिक्तं अन्येषु युद्धकलाविषयेषु, यथा जू-जित्सु, मल्लयुद्धम् इत्यादीनि अपि एषा एव समितिः नियन्त्रयति ।

---------------

हिन्दुस्थान समाचार