देशस्य वैज्ञानिकाः निर्मितः एतादृश पदार्थः, यः शरीरस्य अंगानां क्रियाभिः विद्युत् उत्पत्स्यते
नवदिल्ली, 21 नवंबरमासः (हि.स.)। भारतीयवैज्ञानिकाः एकं अद्वितीयं लचीलं पदार्थं विकसितवन्तः यत् सामान्यशरीरस्य गतिभ्यः, यथा हृदयस्पन्दनम्, श्वसनं, अङ्गुलीगतिः, गतिः वा इत्यादिभ्यः स्वयमेव विद्युत् उत्पन्नं कर्तुं शक्नोति एषा उपलब्धिः विज्ञानप्रौद्
वैज्ञानिकों ने विकसित किया लचीला ऊर्जा बनाने वाला पदार्थ


नवदिल्ली, 21 नवंबरमासः (हि.स.)।

भारतीयवैज्ञानिकाः एकं अद्वितीयं लचीलं पदार्थं विकसितवन्तः यत् सामान्यशरीरस्य गतिभ्यः, यथा हृदयस्पन्दनम्, श्वसनं, अङ्गुलीगतिः, गतिः वा इत्यादिभ्यः स्वयमेव विद्युत् उत्पन्नं कर्तुं शक्नोति एषा उपलब्धिः विज्ञानप्रौद्योगिकीमन्त्रालयस्य स्वायत्तसंस्थायाः बेङ्गलूरुनगरस्य नैनो-मृदुपदार्थविज्ञानकेन्द्रस्य (CENS) वैज्ञानिकैः प्राप्ता

विज्ञानप्रौद्योगिकीमन्त्रालयस्य अनुसारं वैज्ञानिकाः टङ्गस्टनत्रिआक्साइड् इति विशेषनैनोकणान् पीवीडीएफ इति लचीलेन प्लास्टिकपदार्थेन सह संयोजयित्वा नूतनं समष्टिद्रव्यं निर्मितवन्तः यत् दबावं खिञ्चनं च विद्युत्रूपेण परिवर्तयितुं शक्नोति। शोधदलेन एतान् नैनोकणान् चतुर्भिः भिन्नाकारैः सज्जीकृत्य परीक्षणं कृतम्, यत्र पुष्पाकाराः कणाः सर्वाधिकं प्रभाविणः अभवन् । तेषां पृष्ठे अधिकः विद्युत्प्रभारः भवति, येन ते प्लास्टिकस्य अन्तः अधिकतया आत्मसाताः भवन्ति, अधिकं विद्युत् उत्पद्यन्ते च । शोधकर्तारः न केवलं सामग्रीं निर्मितवन्तः, अपितु प्लास्टिकस्य नैनोकणानां परिमाणं अपि निर्धारितवन्तः येन सर्वाधिकं ऊर्जानिर्गमः भविष्यति । ततः दलेन एतस्य सामग्रीयाः उपयोगेन लघु, स्वयमेव जननशीलयन्त्राणि निर्मिताः, तेषां परीक्षणं च सफलतया कृतम् ।

एतेषु यन्त्रेषु किञ्चित् गतिना अपि स्पष्टानि स्थिरं च विद्युत्संकेतानि उत्पद्यन्ते स्म, यथा अङ्गुलीं मोचयितुं वा मेजं लघुतया टङ्कयितुं वा एतत् शोधं अन्तर्राष्ट्रीयपत्रिकायां ACS Applied Electronic Materials इति पत्रिकायां प्रकाशितम् अस्ति । वैज्ञानिकाः वदन्ति यत् एषा प्रौद्योगिकी वास्तविकजीवनस्य अनेकक्षेत्रेषु महत्त्वपूर्णं परिवर्तनं कर्तुं शक्नोति। विशेषतः स्वास्थ्यसेवाक्षेत्रे यत्र रोगी हृदयस्पन्दनस्य, श्वसनस्य, नाडीस्य, गतिस्य च निरन्तरं निरीक्षणं महत्त्वपूर्णं भवति । एषा प्रौद्योगिकी बाह्यशक्तिस्रोतः विना एतत् कार्यं कर्तुं शक्नोति । नूतनसामग्री स्मार्टवस्त्रेषु, फिटनेस-पट्टिकासु, गतिसंवेदकेषु, चिकित्सायन्त्रेषु च उपयोक्तुं शक्यते स्म । एतेन धारणीययन्त्राणां आकारः भारः च न्यूनीकरिष्यते, बैटरीप्रतिस्थापनस्य आवश्यकता न भवति, निरन्तरं कार्यं च सम्भवति । अपि च, एषा प्रौद्योगिकी भविष्ये स्मार्टवस्त्रेषु, ऊर्जा-कुशलेषु, गतितः ऊर्जां जनयन्तः उपकरणेषु च उपयोक्तुं शक्यते स्म ।

-----------

हिन्दुस्थान समाचार