Enter your Email Address to subscribe to our newsletters

बेंगलुरुम्, 21 नवंबरमासः (हि.स.)। देशस्य वैज्ञानिकैः एषां नूतनं तन्त्रज्ञानं विकसितम्, यत् जिंक्-आयन्-विद्युत्कोषाः अधुना अधिकम् ऊर्जां सञ्चालयितुं शक्नुवन्ति, दीर्घकालं सञ्चालयन्ति, पर्यावरणं च न्यूनं क्षतं प्रापयन्ति। एतत् तन्त्रज्ञानं भविष्ये लिथियम्-विद्युत्कोषस्य श्रेष्ठं सुरक्षितं च विकल्पं भूत्वा कार्यं कर्तुं समर्था।
केन्द्रीयविज्ञानप्रौद्योगिकीमन्त्रालयस्य अनुसारम्, एषा सिद्धिः सेंटर फॉर नैनो एंड सॉफ्ट मैटर साइंसेज (सीईएनएस), बंगलूरुनगरस्य स्थितवैज्ञानिकैः विज्ञानप्रौद्योगिकीविभागस्य अन्तर्गतं प्राप्यते। संशोधनदलस्य नेतृत्वं डॉ. अशुतोषकुमारसिंहेन कृतवन्तः।
वैज्ञानिकैः अवदत् – ते पारंपरिकं वैनाडियम ऑक्साइड द्रव्यम् एकेन विशेषेण ऊष्मीयविद्युतरासायनिकप्रक्रियया परिवर्तितवन्तः, यतः तस्य संरचना अधिकं ऊर्जां सञ्चालयितुं समर्था जातम्। अस्य प्रक्रियायाः अनन्तरं नवो द्रव्यं जिंक्-वैनाडियम्-ऑक्साइड्-विद्युत्कोषे जिंक्-आयनस्य गतिमार्गं सुगमं कर्तुं समर्थं भवति। फलतः विद्युत्कोषः शीघ्रं ऊर्जा सङ्ग्रहः भवति, अधिकम् ऊर्जां सञ्चयति, दीर्घकालम् अपि न क्षीयते।
अद्यपर्यन्तं वैज्ञानिकैः बहूनि ऑक्साइड्-द्रव्याणि जिंक्-आयन्-विद्युत्कोषे प्रयुक्तुं यत्नवन्तः, किन्तु अपेक्षितं परिणामं न लब्धम्। एतेन प्रकारेण भारतीयवैज्ञानिकानां एषः शोधः जिंक्-आयन्-विद्युत्कोषे तन्त्रज्ञानस्य महती प्रगति इति मन्यते। एषः संशोधनः एडवांस्डएनर्जीमैटेरियल्स पत्रिकायां प्रकाशितः।
संशोधन सहलेखकः राहुल् देब् रॉय अवदत् दलेन कैथोड्द्रव्यं स्थिरं शक्तिशालिनं च कर्तुं अतीव सरलं परन्तु अतीव प्रभावशालीं विधिम् अनुसृतवती। एतत् तन्त्रज्ञानं भविष्ये अन्यस्य विद्युत्कोषस्य द्रव्यस्य उन्नतौ अपि उपयोगी भवितुं शक्नोति।
विशेषज्ञाः मन्यन्ते – एषः शोधः आगामि समये हरित-ऊर्जा स्थिरा-ऊर्जासञ्चायकाः च तन्त्रज्ञानाय नवां मार्गदर्शनं प्रदास्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani