शौर्य सैनी डेफ्लिंपिक्स इत्यत्र 50 मीटर राइफल थ्री पोज़िशंसे अजयत् रजतं, शूटिंग इत्यस्मिन् भारतस्य 13तमं पदकम्
टोक्यो/नवदिल्ली, 21 नवंबरमासः (हि.स.)। टोक्योनगरे २५ तमे ग्रीष्मकालीनबधिरलिम्पिकक्रीडायां पुरुषाणां ५० मीटर् राइफलत्रिस्थानस्पर्धायां भारतस्य शौर्यसैनी इत्यनेन रजतपदकं प्राप्तम्, यत्र तारकीयप्रदर्शनं कृतम्। अनेन भारतस्य शूटिंग्-क्षेत्रे कुलपदकसङ
भारतीय निशानेबाज शौर्य सैनी


टोक्यो/नवदिल्ली, 21 नवंबरमासः (हि.स.)।

टोक्योनगरे २५ तमे ग्रीष्मकालीनबधिरलिम्पिकक्रीडायां पुरुषाणां ५० मीटर् राइफलत्रिस्थानस्पर्धायां भारतस्य शौर्यसैनी इत्यनेन रजतपदकं प्राप्तम्, यत्र तारकीयप्रदर्शनं कृतम्। अनेन भारतस्य शूटिंग्-क्षेत्रे कुलपदकसङ्ख्या १३ भवति ।

वर्तमानविश्वविजेता शौर्यः योग्यतायां स्वस्य विश्वबधिरविक्रमं भङ्गयित्वा अन्तिमपर्यन्तं गन्तुं नूतनं बधिरलिम्पिकविक्रमं स्थापितवान्।

शौर्यः अन्तिमपक्षे कुलम् ४५०.६ अंकं प्राप्तवान्, परन्तु जर्मनीदेशस्य एरिक् मथियास् हेस् इत्यस्मात् ९.२ अंकैः न्यूनः अभवत्, यः बधिरविश्वस्य अन्तिमपक्षस्य अभिलेखं, बधिरलिम्पिकस्य अभिलेखं च भङ्गयित्वा स्वर्णं प्राप्तवान् युक्रेनदेशस्य द्मित्रो पेट्रेन्को कांस्यपदकं प्राप्तवान् ।

अन्तिम प्रदर्शन

जानुभ्यां न्यस्तं (१५ शॉट्): १५१.०

प्रवणः १५१.१

स्थितः (प्रथमः १० शॉट्): ९९.३

ततः शौर्यः निर्वाचनपरिक्रमेषु ९.६, ९.९, ९.५, १०.३, ९.९ इति स्कोरेन रजतपदकं प्राप्तवान् ।

भारतस्य द्वितीयः अन्तिमपक्षे कुशग्रसिंहराजवतः ४०८.८ इति स्कोरेन षष्ठस्थानं प्राप्तवान् ।

योग्यतायां अभिलेखविध्वंसकं प्रदर्शनम्

शौर्यः योग्यतायां ५८४-३२x इति स्कोरेन विश्वबधिर-अभिलेखं बधि-लिम्पिक-विक्रमं च भङ्गं कृतवान् ।

जानुभ्यासः 196

प्रवणः १९४

स्थितिः194

कुशाग्रः अपि उत्तमं प्रदर्शनं कृतवान्, ५७५-२२x इति स्कोरेन षष्ठस्थानं प्राप्तवान् ।

महिलाप्रतियोगितायां भारतीयस्थितिः

श्वः महिलानां ५० मीटर् राइफलत्रिस्थानस्पर्धायां भारतस्य आव्हानस्य अग्रणीः महीतसन्धुः नताशा जोशी च करिष्यन्ति। अस्मिन् बधिर-अलिम्पिक-क्रीडायां महीतः त्रीणि पदकानि प्राप्तवान् अस्ति, अन्यस्य पदकस्य विजेता भविष्यति ।

---------------

हिन्दुस्थान समाचार