शुभमन गिलो भारत-साउथ अफ्रीका गुवाहाटी अभ्यासक्रीडातः बहिः, ऋषभ पंतः करिष्यति नेतृत्वम्
नवदिल्ली, 21 नवंबरमासः (हि.स.)।भारतस्य नायकः शुबमन गिल् दक्षिणाफ्रिकाविरुद्धं द्वितीयं टेस्ट्-क्रीडायां गुवाहाटी-नगरे निष्क्रान्तः अभवत् । विकेटकीपर-बल्लेबाजः ऋषभपन्तः दलस्य कप्तानत्वेन नामाङ्कितः अस्ति । कोलकातापरीक्षायाः समये गिल् इत्यस्य कण्ठस्
भारतीय कप्तान शुभमन गिल


नवदिल्ली, 21 नवंबरमासः (हि.स.)।भारतस्य नायकः शुबमन गिल् दक्षिणाफ्रिकाविरुद्धं द्वितीयं टेस्ट्-क्रीडायां गुवाहाटी-नगरे निष्क्रान्तः अभवत् । विकेटकीपर-बल्लेबाजः ऋषभपन्तः दलस्य कप्तानत्वेन नामाङ्कितः अस्ति ।

कोलकातापरीक्षायाः समये गिल् इत्यस्य कण्ठस्य ऐंठनं जातम्, तस्य निरीक्षणार्थं निजचिकित्सालये प्रवेशः कृतः । सः बुधवासरे दलेन सह गुवाहाटीनगरम् आगतः परन्तु गुरुवासरे बर्सापाराक्रीडाङ्गणे बहिः जालसत्रं न त्यक्तवान्। सः अधुना अग्रे मूल्याङ्कनार्थं मुम्बईनगरं गमिष्यति।

पन्ट् शुक्रवासरे पत्रकारसम्मेलने अवदत् यत् गिल् इत्यस्य प्रतिस्थापनस्य निर्णयः प्रायः अन्तिमरूपेण निर्धारितः अस्ति, शनिवासरे आधिकारिकघोषणा भविष्यति।

पन्ट् अवदत् यत्, अहं गुरुवासरे ज्ञातवान् यत् अहं कप्तानः भविष्यामि। शुब्मैन् सम्यक् स्वस्थः अस्ति। सः क्रीडितुं इच्छति स्म, परन्तु तस्य शरीरं तस्य समर्थनं न कृतवान्। सः गिल् इत्यस्य भावनायाः अपि प्रशंसाम् अकरोत् यत्, एकः कप्तानः इति नाम्ना भवान् एकं दलनायकं इच्छति यस्य कठिनपरिस्थितौ अपि दलस्य कृते क्रीडनस्य अनुरागः भवति। गिल् इत्यनेन तत् प्रदर्शितम्, तत् च दलं प्रेरयति।

२६ वर्षीयः गिल् क्रीडायाः बहिः कृत्वा ऋषभपन्तः भारतस्य ३८तमः अभ्यासक्रीडानां नायको भविष्यति ।

------------

हिन्दुस्थान समाचार