एस्‌-आई-आर् प्रपत्रं पूरयितुं समाजवादी-पक्षेण शिविरः आयोजितः, तेन भारतीय जनता-पक्षस्य कार्यकर्तृषु अपि उत्साहः प्रविष्टः
वाराणसी, 21 नवम्बरमासः (हि. स.)।वाराणस्यां एस्-आई-आर् प्रपत्रं वा गणना-प्रपत्रं पूरयितुं भारतीयजनतापक्षस्य समाजवादी-पक्षस्य च पदाधिकाऱिणः योजनाबद्धरीत्या मतदातृभिः सह सम्पर्कं कृत्वा प्रपत्रपूरणकार्यं प्रारब्धवन्तः। समाजवादी-पक्षः यत्र वाराणसी-जनपद
सपा का कैम्प, भाजपा की टोली की सक्रियता


वाराणसी, 21 नवम्बरमासः (हि. स.)।वाराणस्यां एस्-आई-आर् प्रपत्रं वा गणना-प्रपत्रं पूरयितुं भारतीयजनतापक्षस्य समाजवादी-पक्षस्य च पदाधिकाऱिणः योजनाबद्धरीत्या मतदातृभिः सह सम्पर्कं कृत्वा प्रपत्रपूरणकार्यं प्रारब्धवन्तः। समाजवादी-पक्षः यत्र वाराणसी-जनपदे शिविरं स्थाप्य प्रपत्रपूरणे प्रवृत्तः, तत्र नगरेषु समाजवादी-नेतारः प्रत्यक्षं गृहेषु गत्वा प्रपत्रपूरणम् उत्कटतया प्रवर्तयन्ति। अस्मिन् समये भारतीयजनता-पक्षस्य नेतृभिः पक्षगतिविधिषु व्यग्रतायाः कारणेन प्रभारी-पदाधिकाऱिणां प्रोत्साहनदानेन कार्यकर्तृṣu उत्साहः सञ्चार्यते।

रोहनिया-प्रदेशस्थिते भारतीयजनता-पक्षस्य काशिक्षेत्र-कार्यालये कतिपया टोली विभिन्न-जिलेषु गणना-प्रपत्रपूरणस्य क्रियाशीलतां प्रति नित्यं मोनिटरिंगं कुर्वन्ति। कार्यकर्तृ-टोल्यां सम्मिलिताः पदाधिकाऱिणः स्वसमग्रकालं दत्वा प्रपत्रपूरणं प्रति विशेषं यत्नं कुर्वन्ति।

वाराणसी-महानगरे पार्षदाः, पूर्वपार्षदाः, महानगर-पदाधिकारीणां च मतदातृभिः अधिकाधिकैः एस्-आई-आर् प्रपत्रं पूरयितुं प्रवृत्तता अधुना वर्धमानाऽस्ति। गतदिनेषु नगरे स्थितासु त्रिषु विधानसभासु पदाधिकाऱिभिः बैठकाः कृता अपि, तस्याः सक्रियतायाः भूमिसूत्रे विशेषः प्रभावो न दृश्यते। नगर-दक्षिण्याः कार्यकर्ता अनूप इत्याख्यः उक्तवान् यत् तस्य गृहं प्रति बी-एल्-ओ इत्याख्यः अधिकारी प्रपत्रं दातुम् आगतः। प्रपत्रस्य अर्धं सः स्वयं पूरितवान्, परं शेषभागे पूरणे कठिनाई बभूव। तस्य क्षेत्रस्य पार्षदेन शिविरस्य आयोजनस्य कथनं कृतम्, परं तादृशं किमपि न जातम्। शहर-उत्तर्याः मतदाता घनश्याम इत्याख्यः उक्तवान् यत् भाजपा-पूर्वपार्षदः तस्य साहाय्यं करिष्यामीति उक्तवान्, किन्तु द्वित्रदिनानन्तरंऽपि तस्य किमपि समाचारं न लब्धम्। तेन प्रपत्रस्य किञ्चित् भागः पूरितः, किञ्चित् भागः शेषः।

अजगरा-विधानसभायाम् समाजवादी-पक्षेन एस्-आई-आर् प्रपत्रपूरणार्थं आयोजिते शिविरे प्राप्ता आशा देवी इत्याख्या नारी अवदत् यत् ध्वजं दृष्ट्वा न, कर्मणि दृष्ट्वैव सा मतदानं करोति। तस्याḥ प्रपत्रपूरणे काठिन्यम् अभवत्, परं शिविरम् आगत्य तस्याः प्रपत्रं सम्यक् पूरितम्। तस्याः परिवारस्य सर्वेषां प्रपत्राणि अपि पूरितानि। एतस्मात् तेषां कालोऽपि रक्षितः, यथायोग्यं च समग्रं विवरणम् आश्वस्तया पूरितम् इति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता