Enter your Email Address to subscribe to our newsletters

20 नवंबर दिनांके 9 लक्ष क्विंटलमितात् अधिकं धान्यं क्रीतम्।
रायपुरम्, 21 नवंबरमासः (हि.स.)।समर्थनमूल्येन धानक्रयणस्य प्रक्रिया छत्तीसगढे गतिं प्राप्नोति। नवम्बर् २० दिनाङ्के धानक्रयणस्य षष्ठदिने कृषकाणां कृते समर्थनमूल्येन ९००,६१५ क्विण्टलं धानं क्रीतवान् । नवम्बर् १५ तः २० दिनाङ्कपर्यन्तं राज्ये समर्थनमूल्येन कुलम् २३,६६,९५८ क्विन्टल धानस्य क्रयणं कृतम् अस्ति ।
मुख्यमन्त्री विष्णुदेवसाई इत्यस्य निर्देशानुसारं धानक्रयणस्य पार्श्वे समर्थनमूल्येन कृषकाणां कृते भुक्तिः अपि आरब्धा अस्ति। मार्कफेड् इत्यनेन एतदर्थं एपेक्स-बैङ्काय ₹२१४.१८ कोटिरूप्यकाणि विमोचिताः । ज्ञातव्यं यत् छत्तीसगढसर्वकारेण राज्यस्य कृषकाणां कृते क्रीतस्य धानस्य भुक्तिं कर्तुं मार्कफेड् इत्यस्मै ₹२६,२०० कोटिरूप्यकाणां बैंकगारण्टी पूर्वमेव प्रदत्ता अस्ति। धानक्रयणव्यवस्थानां निरीक्षणार्थं सर्वेषु धानक्रयणकेन्द्रेषु अधिकारिणः नियोजिताः सन्ति। धानक्रयणस्य, केन्द्रेषु व्यवस्थायाः च समीक्षां कर्तुं राज्यस्तरीयाः जिलास्तरीयाः च वरिष्ठाः अधिकारिणः नियमितरूपेण आगच्छन्ति।
राज्ये समर्थनमूल्येन धानस्य क्रयणे अनियमिता न भवतु इति कठोरनिरीक्षणं क्रियते। बहिः धानस्य प्रवाहं निवारयितुं नाकास्थानेषु अधिकारिणः नियोजिताः सन्ति। विभिन्नस्थानेषु परिवहनकर्तृणां आश्चर्यचकितपरीक्षा अपि क्रियन्ते। कृषकाः वदन्ति यत् राज्यसर्वकारेण धानस्य क्रयणार्थं प्रारब्धस्य टोकन तुन्हार एप् इत्यस्य ऑनलाइन-व्यवस्थायाः कारणात् टोकन-प्राप्तिः, धानस्य विक्रयणं च सुकरं भवति। उल्लेखनीयं यत् राज्यस्य २६.५० लक्षं कृषकाः खरिफविपणनऋतौ २०२५-२६ मध्ये समर्थनमूल्येन धानविक्रयणार्थं पञ्जीकरणं कृतवन्तः। धानस्य पञ्जीकृतं २९.२७ लक्षं हेक्टेरमिता भूमिः अस्ति ।
हिन्दुस्थान समाचार