रायपुरम् :  छत्तीसगढ़े अधुना पर्यन्तं 23.67 लक्ष क्विंटलमितं धान्यं उपार्जितम्
20 नवंबर दिनांके 9 लक्ष क्विंटलमितात् अधिकं धान्यं क्रीतम्। रायपुरम्, 21 नवंबरमासः (हि.स.)।समर्थनमूल्येन धानक्रयणस्य प्रक्रिया छत्तीसगढे गतिं प्राप्नोति। नवम्बर् २० दिनाङ्के धानक्रयणस्य षष्ठदिने कृषकाणां कृते समर्थनमूल्येन ९००,६१५ क्विण्टलं धा
छत्तीसगढ़ के किसान खरीद केन्द्र में धान बेचते


20 नवंबर दिनांके 9 लक्ष क्विंटलमितात् अधिकं धान्यं क्रीतम्।

रायपुरम्, 21 नवंबरमासः (हि.स.)।समर्थनमूल्येन धानक्रयणस्य प्रक्रिया छत्तीसगढे गतिं प्राप्नोति। नवम्बर् २० दिनाङ्के धानक्रयणस्य षष्ठदिने कृषकाणां कृते समर्थनमूल्येन ९००,६१५ क्विण्टलं धानं क्रीतवान् । नवम्बर् १५ तः २० दिनाङ्कपर्यन्तं राज्ये समर्थनमूल्येन कुलम् २३,६६,९५८ क्विन्टल धानस्य क्रयणं कृतम् अस्ति ।

मुख्यमन्त्री विष्णुदेवसाई इत्यस्य निर्देशानुसारं धानक्रयणस्य पार्श्वे समर्थनमूल्येन कृषकाणां कृते भुक्तिः अपि आरब्धा अस्ति। मार्कफेड् इत्यनेन एतदर्थं एपेक्स-बैङ्काय ₹२१४.१८ कोटिरूप्यकाणि विमोचिताः । ज्ञातव्यं यत् छत्तीसगढसर्वकारेण राज्यस्य कृषकाणां कृते क्रीतस्य धानस्य भुक्तिं कर्तुं मार्कफेड् इत्यस्मै ₹२६,२०० कोटिरूप्यकाणां बैंकगारण्टी पूर्वमेव प्रदत्ता अस्ति। धानक्रयणव्यवस्थानां निरीक्षणार्थं सर्वेषु धानक्रयणकेन्द्रेषु अधिकारिणः नियोजिताः सन्ति। धानक्रयणस्य, केन्द्रेषु व्यवस्थायाः च समीक्षां कर्तुं राज्यस्तरीयाः जिलास्तरीयाः च वरिष्ठाः अधिकारिणः नियमितरूपेण आगच्छन्ति।

राज्ये समर्थनमूल्येन धानस्य क्रयणे अनियमिता न भवतु इति कठोरनिरीक्षणं क्रियते। बहिः धानस्य प्रवाहं निवारयितुं नाकास्थानेषु अधिकारिणः नियोजिताः सन्ति। विभिन्नस्थानेषु परिवहनकर्तृणां आश्चर्यचकितपरीक्षा अपि क्रियन्ते। कृषकाः वदन्ति यत् राज्यसर्वकारेण धानस्य क्रयणार्थं प्रारब्धस्य टोकन तुन्हार एप् इत्यस्य ऑनलाइन-व्यवस्थायाः कारणात् टोकन-प्राप्तिः, धानस्य विक्रयणं च सुकरं भवति। उल्लेखनीयं यत् राज्यस्य २६.५० लक्षं कृषकाः खरिफविपणनऋतौ २०२५-२६ मध्ये समर्थनमूल्येन धानविक्रयणार्थं पञ्जीकरणं कृतवन्तः। धानस्य पञ्जीकृतं २९.२७ लक्षं हेक्टेरमिता भूमिः अस्ति ।

हिन्दुस्थान समाचार