Enter your Email Address to subscribe to our newsletters

श्रीमद्भागवत कथायास्तृतीये दिने भक्ताः समुपस्थिताः
फर्रुखाबादम्, 21 नवंबरमासः (हि. स.)।फर्रुखाबादनगरस्य पश्चिमे मोहल्ला दरिबानगरे आयोजितायां श्रीमद्भागवतकथायाः तृतीये दिने कथा व्यासगंगोत्री तिवारी मृदुलमहाराजेन ध्रुवस्य कथा कथिता। सः अवदत् यत् ईश्वरः शुद्धहृदयं प्रेम करोति। ये वञ्चनं, धोखाधड़ीं च धारयन्ति ते कदापि ईश्वरस्य प्रियाः न भवितुम् अर्हन्ति। ध्रुवः भक्त्या ईश्वरं आह्वयत्, ईश्वरः तस्मै आशीर्वादं दत्तवान्, भक्तिद्वारा मीरा गिरिधरं प्राप्नोत्। व्यासजी उक्तवान् यत् कलियुगे सर्वाणि सुखानि सन्ति चेदपि जनानां मनसि अशान्तिभावः वर्तते।
सः अपि अवदत् यत् यदि कश्चन व्यक्तिः जीवने शान्तिं प्राप्तुम् इच्छति तर्हि भागवतस्य अनुसारं सः द्यूत-मद्य-व्यभिचार-मांसभक्षणात् दूरं तिष्ठेत्, अन्यथा जीवने अशान्तिः आगमिष्यति। अस्माकं शास्त्राणि अस्मान् सम्यक् मार्गं अनुसरणं कर्तुं प्रेरयन्ति, अस्माभिः सर्वदा अनुसरणं कर्तव्यम्। सतीकथां वर्णयन् कथा व्यासः अवदत् यत् यदा सतीः पिता दक्षः अभिमानी अभवत् तदा भगवान् शिवः तस्य अभिमानस्य नाशं कृतवान् । अस्मिन् अवसरे ऋषिदत्तशर्मा, गुड्डूपण्डितः, तस्य पत्नी च मुख्यगणत्वेन व्यासपीठस्य पूजां कृतवन्तः । प्रवेश पाण्डेयो, राजेश शर्मा, अंश शर्मा, अमित शर्मा, चेतन शर्मा, रामराज यादवः, ताराचंद शर्मा, गोलू शर्मा, अनुज शर्मा, टिंकू शर्मा, लकी शर्मा, ओमशंकर, ओंकार शर्मा, सोनिक, निरंकर शर्मा इतयेतैः सहिताः महतीसंख्यायां भक्ताः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार