राम मंदिर आंदोलनम् आधृत्यधर्म ध्वजस्य स्थापनां यावत् गोरक्षपीठः निरवहत् ध्वजवाहकस्य भूमिकाम्
गोरखपुरम्, 21 नवंबरमासः (हि.स.)। भगवतः श्रीरामस्य जन्मस्थाने मन्दिरस्य पञ्चशतवर्षेभ्यः प्रतीक्षायाः अनन्तरं गौरवपूर्णवैश्विकविरासतां अयोध्या इतिहासस्य पृष्ठेषु सुवर्णाक्षरैः उत्कीर्णं पञ्चवर्षेषु तृतीयं एतादृशं आयोजनं द्रष्टुं निश्चितम् अस्ति। दी
राम मंदिर आंदोलनम् आधृत्यधर्म ध्वजस्य स्थापनां यावत् गोरक्षपीठः निरवहत् ध्वजवाहकस्य भूमिकाम्


गोरखपुरम्, 21 नवंबरमासः (हि.स.)।

भगवतः श्रीरामस्य जन्मस्थाने मन्दिरस्य पञ्चशतवर्षेभ्यः प्रतीक्षायाः अनन्तरं गौरवपूर्णवैश्विकविरासतां अयोध्या इतिहासस्य पृष्ठेषु सुवर्णाक्षरैः उत्कीर्णं पञ्चवर्षेषु तृतीयं एतादृशं आयोजनं द्रष्टुं निश्चितम् अस्ति। दीर्घकालीन आन्दोलनस्य अनन्तरं सर्वोच्चन्यायालयस्य निर्णयस्य च अनन्तरं २०२० तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के श्रीरामजन्मभूमिमन्दिरस्य भूमिपूजनः अभवत् ।भगवान् रामलल्लस्य अभिषेकः मन्दिरे २२ जनवरी २०२४ दिनाङ्के अभवत् ।अधुना नवम्बर् २५ दिनाङ्के राममन्दिरस्य उपरि धर्मध्वजस्य (पवित्रध्वजस्य) स्थापनं भविष्यति। एषा घटना स्वाभाविकतया गोरखनाथनगरस्य गोरखपुरं सम्बद्धं करोति । श्रीरामजन्मभूमिमन्दिरस्य आन्दोलनात् आरभ्य धर्मध्वजस्य स्थापनापर्यन्तं गोरखनाथपीठस्य भूमिका ध्वजवाहकस्य भूमिकायाः उपमा कृता अस्ति। अयोध्यायां 25 नवम्बर् दिनाङ्के ध्वजारोहणसमारोहः अपि गोरखनाथपीठस्य पञ्चपीढीनां राममन्दिरस्य अगणितयोगदानस्य साक्षी भविष्यति। अयोध्यायां भगवतः श्रीरामस्य पवित्रजन्मस्थाने मन्दिरनिर्माणस्य आन्दोलनं आङ्ग्लशासनकाले आरब्धम्, अस्मिन् प्रयासे गोरखनाथपीठस्य महती भूमिका आसीत् । स्वसमये (१८५५ तः १८८५ पर्यन्तम्) गोरखनाथमन्दिरस्य महन्थः योगीगोपालनाथः, तस्य पश्चात् १९१९ तमे वर्षे स्वर्गं गतः सिद्धयोगीबाबागम्भीरनाथः च राममन्दिरस्य आन्दोलनस्य मार्गदर्शनं कृतवन्तः । तथा च भारतस्य स्वातन्त्र्यानन्तरं स्वर्गीयः गोरखपीठाधीश्वरः महन्तदिग्विजयनाथः एव सर्वप्रथमं समुचितं रणनीतिं निर्माय तस्य संगठितरूपं दत्तवान् । महाराणा प्रताप महाविद्यालयस्य इतिहासकारः प्राचार्यः च डॉ. प्रदीपकुमाररावस्य मते श्रीरामजन्मभूमिस्थलस्य ठोस आन्दोलनस्य आधारः भारतस्य स्वातन्त्र्यानन्तरं १९४९ तमे वर्षे स्थापितः । अस्य रणनीतिकारः तत्कालीनः गोरखपीठाधीश्वरमहन्तदिग्विजयनाथः वर्तमानस्य गोरखपीठाधीश्वरयोगी आदित्यनाथस्य पितामहः स्वर्गीयमहन्तवेद्यनाथस्य गुरुः च आसीत्, यः मन्दिर-आन्दोलनं साकारं कृतवान् । १९३५ तमे वर्षे गोरखनाथमन्दिरस्य महन्तत्वेन दिग्विजयनाथः अस्य धरोहरस्य दासतायाः त्रासदीतः मुक्तिं कर्तुं रणनीतिं निर्मातुम् आरब्धवान् । तदर्थं सः अयोध्याधामस्य विभिन्नमठानां साधूनां साधूनां च एकीकरणं कृत्वा जातिभेदात् परं हिन्दुनां समानादरेन सम्मानेन च एकीकृतवान्। 22/23 दिसम्बर 1949 दिनाङ्के भगवान् श्री राम लल्लस्य प्रतिमायाः प्रादुर्भावात् नवदिनपूर्वं महन्तदिग्विजयनाथस्य नेतृत्वे अखण्डरामायणस्य पाठः प्रारब्धः एव आसीत् । श्री राम लल्ला जी के उपस्थिति में स्वयं महंत जी उपस्थित थे। भगवान् श्रीरामस्य प्रतिमायाः प्रादुर्भावस्य अनन्तरं प्रकरणं न्यायालयं प्राप्तम्।

यद्यपि विवादितस्थलं ताडितम् आसीत् तथापि प्रथमवारं तत्र पुरोहितानाम् नित्यं पूजां कर्तुं अनुमतिः प्राप्ता । परपक्षेण श्रीरामलल्लस्य मूर्तिं दूरीकर्तुं यथाशक्ति प्रयत्नः कृतः, परन्तु महन्तदिग्विजयनाथेन कल्पितेन रणनीत्या एतत् प्रयासं विफलं जातम्। श्री राम लल्ला इत्यस्य प्रादुर्भावानन्तरं मन्दिर-आन्दोलनस्य नूतना दिशां दत्तवान् महन्थ दिग्विजयनाथः १९६९ तमे वर्षे महासमाधिपर्यन्तं श्रीरामजन्मभूमि-मुक्ति-कृते अथकं कार्यं कुर्वन् आसीत् ।महन्त दिग्विजयनाथस्य महासमाधि-पश्चात् तस्य शिष्यः उत्तराधिकारी च महन्त-अवेद्यनाथः नेतृत्वं प्रदातुं आन्दोलनं वैश्विकं कृतवान् । १९८० तमस्य वर्षस्य आरम्भे श्रीरामजन्मभूमिस्य आन्दोलनस्य नूतनानि बीजानि अङ्कुरितुं आरब्धानि । एतस्य आन्दोलनस्य साकारीकरणाय धर्मविविधतायाः, भेदेन च परिपूर्णस्य हिन्दुसमाजस्य धर्मगुरुभिः एकमेव नाम सम्मतं तत्कालीनस्य गोरखपीठाधिपतिमहन्तअवेद्यनाथस्य एव आसीत् । १९८४ तमे वर्षे जुलैमासस्य २१ दिनाङ्के अयोध्यानगरस्य वाल्मीकिभवने यदा श्रीरामजन्मभूमिमुक्तियज्ञसमितिः निर्मितः तदा सर्वसम्मत्या महन्तवैद्यनाथः अध्यक्षः निर्वाचितः । तस्य नेतृत्वे देशे एकं जन-आन्दोलनं उद्भूतम् यत् सामाजिक-राजनैतिक-क्रान्तिं प्रारभत । तस्य नेतृत्वे १९८४ तमे वर्षे अक्टोबर्-मासस्य धर्मयात्रा, १९८९ तमे वर्षे दिल्लीनगरे भव्यहिन्दुसम्मेलनं, श्रीरामशिलापूजन-अभियानैः च आन्दोलनं नवीन-उच्चतां प्राप्तवन्तः । महन्तवैद्यनाथस्य नेतृत्वे हिन्दुसमुदायः मन्दिरस्य निर्माणार्थं कारसेवायां मनः धनं च समर्पयितुं आरब्धवान् । १९९० तमस्य वर्षस्य अक्टोबर्-मासस्य ३० दिनाङ्के, १९९० तमस्य वर्षस्य नवम्बर्-मासस्य २ दिनाङ्के च कारसेवायां तत्कालीनसर्वकारस्य आदेशेन पुलिस-गोलीकाण्डे बहवः रामभक्ताः शहीदाः अभवन् । परन्तु दमनकारीकार्यस्य अभावेऽपि महन्तवैद्यनाथस्य नेतृत्वेन आन्दोलनस्य समापनपर्यन्तं द्रष्टुं संकल्पः कृतः । अस्य संकल्पस्य परिणामः अभवत् यत् १९९२ तमे वर्षे डिसेम्बर्-मासस्य ६ दिनाङ्के करसेवकैः विवादितसंरचनायाः ध्वंसः अभवत् ।मन्दिरनिर्माणं महन्तस्य आजीवनं लक्ष्यं आसीत् गोरखपीठस्य स्वर्गीयपीठाधीश्वरस्य महन्त दिग्विजयनाथस्य महन्त अवेद्यनाथस्य च फलदायी संघर्षः वर्तमानपीठाधीश्वरस्य मुख्यमन्त्री योगी आदित्यनाथस्य च पर्यवेक्षणे श्री रामजन्मभूमिस्य मुक्तिं मन्दिरस्य निर्माणाय च फलप्रदः संघर्षः फलस्वरूपः अभवत् । श्रीराममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयस्य घोषणा (नवम्बर ९, २०१९) समये वर्तमानः गोरखपीठाधीेश्वरः योगी आदित्यनाथः राज्यस्य मुख्यमन्त्री आसीत् इति ईश्वरीयः संयोगः अस्ति। तदनन्तरं शिलान्यास (5 अगस्त 2020) तथा श्री राम लल्ला के अभिषेक समारोह (5 जनवरी, 2024) की आतिथ्यं कृतवान्। अधुना च तस्य निरीक्षणे ऐतिहासिकः ध्वजारोहणसमारोहः अपि साकारः भवति। गुरुमहन्थवेद्यनाथस्य सङ्गमे आगमनात् श्रीराममन्दिरस्य विषये मुखरः योगी मुख्यमन्त्रीत्वात् आरभ्य अयोध्यायां श्रीरामयुगस्य भव्यतां पुनः स्थापयितुं अथकं कार्यं कुर्वन् अस्ति। यद्यपि १९९२ तमे वर्षे डिसेम्बर्-मासस्य ६ दिनाङ्के विवादितसंरचनायाः ध्वंसनस्य अनन्तरं न्यायालयस्य निर्णयस्य प्रतीक्षां कुर्वन् आसीत् तथापि योगी निर्विवादरूपेण अवदत् यत् राममन्दिरस्य निर्माणं तस्य कृते राजनैतिकः विषयः नास्ति, अपितु आजीवनं कार्यम् अस्ति श्रीराममन्दिरस्य कारणात् अयोध्या तस्य कृते द्वितीयगृहमिव अस्ति। मुख्यमन्त्रीत्वकाले सः गोरखपुरस्य अनन्तरं सर्वाधिकं अयोध्यायाः भ्रमणं कृतवान् अस्ति । अयोध्यायाः कृते सहस्राणि कोटिरूप्यकाणां विकासपरियोजनानां उद्घाटनेन सह सः फैजाबादस्य स्थाने अयोध्या इति मण्डलस्य नामकरणं कृत्वा आयुक्तः अभवत् पूर्वं श्रीरामस्य जन्मभूमिः अयोध्या नगरस्य भूगोले एव सीमितः आसीत् । योगी इत्यस्य मुख्यमन्त्रीत्वे अयोध्या विश्वस्य सुन्दरतमं धार्मिक-पर्यटननगरं भवति ।

हिन्दुस्थान समाचार