Enter your Email Address to subscribe to our newsletters

जींदः, 21 नवंबरमासः (हि.स.)।उपायुक्तः मोहम्मद इमरान रजा इत्यनेन उक्तं यत् समाधानशिविरं हरियाणासर्वकारस्य महत्त्वपूर्णः जनसौहृदः च उपक्रमः अस्ति, यस्य उद्देश्यं जनशिकायतानां शीघ्रं, पारदर्शकं, संतोषजनकं च निराकरणं सुनिश्चितं कर्तुं वर्तते। समाधानप्रकोष्ठे अद्यावधि कुलम् ९,९६६ परिवादाः प्राप्ताः, येषु ८,४६५ परिवादाः सफलतया निराकृताः, शेषशिकायतानां विषये नियमानुसारं कार्यवाही प्रचलति।
उपायुक्तः मोहम्मद इमरान रजा शुक्रवासरे लघुसचिवालयस्य सम्मेलनभवने आयोजितायाः साप्ताहिकसमाधानशिबिरसमीक्षासमागमस्य अध्यक्षतां कृतवान्। समागमे विभागवारेण प्राप्तानां शिकायतां, तेषां समाधानस्य स्थितिः च विस्तृतसमीक्षा अकरोत्। ६० दिवसाभ्यधिकं यावत् लम्बितप्रकरणानाम् समीक्षां कुर्वन् उपायुक्तः सम्बन्धिताधिकारिभ्यः विलम्बस्य कारणानां विषये पृष्टवान्, शीघ्रं प्रभावी च समाधानं सुनिश्चित्य स्पष्टनिर्देशान् निर्गतवान्। शिकायतनिराकरणे गुणवत्ता, पारदर्शिता, उत्तरदायित्वं च सर्वोच्चप्राथमिकता भवितुमर्हति इति सः बोधितवान् । सः सर्वेभ्यः विभागेभ्यः गुणवत्तापूर्णानि एटीआर-पत्राणि समये एव अपलोड् कर्तुं निर्देशं दत्तवान् । सः अधिकारिभ्यः निर्देशं दत्तवान् यत् ते प्रत्येकं शिकायतां अत्यन्तं गम्भीरतापूर्वकं व्यवहारं कुर्वन्तु, तस्याः समाधानं च समये गुणवत्तापूर्णतया च कुर्वन्तु।
उपायुक्तेन उक्तं यत् शिकायतनिराकरणं केवलं औपचारिकप्रक्रिया एव नास्ति; तस्य यथार्थं उद्देश्यं नागरिकेभ्यः सन्तोषजनकं, न्याय्यं, स्थायित्वं च समाधानं प्रदातुं भवति । सः सर्वेभ्यः अधिकारिभ्यः निर्देशं दत्तवान् यत् ते समाधानं सुनिश्चितं कुर्वन्तु येन शिकायतया यथार्थसन्तुष्टिः सुनिश्चिता भवति। बैठक में एएसपी सोनाक्षी सिंह, डीएमसी सुरेन्द्र सिंह, सीटीएम मोनिका रानी, डीआरओ राजकुमार, डीडीपीओ संदीप भारद्वाज, एवं विभिन्न विभागानां अधिकारिणः सम्मिलिताः।
---------------
हिन्दुस्थान समाचार