Enter your Email Address to subscribe to our newsletters




सारणम्, 21 नवम्बरमासः (हि.स.)। एशियायाः विशालतमः पशुमेलनम् इति विख्यातः हरिहरक्षेत्रस्य सोनपुरमेलनं शताब्दीनां प्राचीनां लोककलानां परम्पराणां च सजीवः संगमः अस्ति। मेलनस्य कोणे किञ्चन अमूल्या परम्परा अद्यापि स्वां मधुरध्वनिं प्रसारयति, यां द्रष्टुं क्रेतुं च प्रतिवर्षं श्रद्धालवः पर्यटकाश्च आगच्छन्ति। मृदामयी परम्परागत-सीटी-घिरनी च परम्परायाः प्रतीकः, हरिहरनाथबाबस्य च शुभशगुनः मन्यते। मेलनस्य इतिहासे स्थानीयेषु लोककथासु च उक्तं यत् एते मृदामयाः सरलाः कृतयः केवला बालक्रीडनकानि न, अपितु हरिहरनाथभगवतः—यः शिवविष्ण्वोः संयुक्तरूपम्—प्रतीकानि सन्ति। विश्वासः अस्ति यत् मृदामयी घिरनी विष्णोः हर्याः प्रतीकम्, सीटी तु भगवान् शिवस्य प्रतिनिधिः। यः कश्चन मेलने आगच्छति सः एतयोः ग्रहणं शुभं मन्यते।
हरिपुर-हाजीपुर-मुजफ्फरपुर-सीतलपुर-निवासिनः कारीगराः एतानि मृदाभिः, वंशेन, कोयलेन च निर्मिमीत। मृद्निर्मितत्वात् सुलभैः मूल्यानि उपलब्धानि भवन्ति। विक्रेति लैला वदति—“जनाः महान्तानि वस्तूनि क्रयन्ते, परन्तु सीटी-घिरनी-विना कश्चन अपि सोनपुरं न त्यजति। एषः मेलनस्य परिचयः, बाल्यस्मृतिः, हरिहरनाथस्य आशीर्वादश्च।” स्थानीयः ठाकुरः संग्रामसिंहः उक्तवान्—“कदाचित् एते हस्तनिर्मित-खिलौने 5-पैसैः चत्वारः लभ्यन्ते स्म। अद्यापि तेषां मूल्यं न्यूनमेव—₹10-₹20 मध्ये सहजं उपलब्ध्यते।” यत्र आधुनिक-प्लास्टिक-खिलौनेषु पण्यशाला आश्रितः, तत्र मृद्कारिणः अद्यापि स्वां परम्परागतकलां जीवितां धारयन्ति।
एते पर्यावरणस्नेहिनः खिलौकाः सरलतया सांस्कृतिक-महत्त्वेन च विदेशीय-पर्यटकानाम् अपि अतीव प्रियाः भवन्ति, ये एतान् भारतस्य लोककलायाः स्मृतिचिह्नत्वेन क्रयन्ति। किन्तु कारीगराः वदन्ति—प्लास्टिकस्य सस्तमूल्यविकल्पाः, यथोचितपारिश्रमिकस्य अभावः, वाढ्यमानव्ययश्च कारणं कृत्वा नूतनपीढी अस्मात् व्यापारात् दूरे गच्छति। तेषां श्रमः वृद्धव्ययः च तुल्यं न संतोषयतः।
सोनपुरमेलस्य चकाचौंधमध्ये एते मृण्मय-खिलौने मौनां किन्तु महत्वपूर्णां कथां वदन्ति। यदा भवन्तः मेलात् प्रत्यागच्छन्ति, तदा एषा लघु-सीटी-घिरनी वा भवता सह वर्षाणि बहूनि यावत् विश्वविख्यातस्य हरिहरक्षेत्र-सोनपुरमेलस्य स्मारकत्वेन अवशिष्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता