बांदायां सरदार पटेलस्य 150तमायां जयंत्यां निर्गता एकतापदयात्रा
बांदा, 21 नवंबरमासः (हि.स.)। भारतरत्नस्य १५० तमे जन्मदिवसस्य निमित्तं लौहपुरुष सरदार वल्लभभाई पटेलस्य शुक्रवासरे उत्तरप्रदेशस्य बाण्डानगरे एकतायात्रायाः आयोजनं कृतम्। अस्मिन् मार्चे राज्यस्य जलशक्तिमन्त्री रामकेशनिषादः, सदरस्य विधायकः प्रकाश द्वि
एकतायात्रा


बांदा, 21 नवंबरमासः (हि.स.)।

भारतरत्नस्य १५० तमे जन्मदिवसस्य निमित्तं लौहपुरुष सरदार वल्लभभाई पटेलस्य शुक्रवासरे उत्तरप्रदेशस्य बाण्डानगरे एकतायात्रायाः आयोजनं कृतम्। अस्मिन् मार्चे राज्यस्य जलशक्तिमन्त्री रामकेशनिषादः, सदरस्य विधायकः प्रकाश द्विवेदी च सहितं सहस्राणि भाजपा कार्यकर्तारः विद्यालयस्य छात्राः च भागं गृहीतवन्तः।

आक्सीजन उद्यानतः आरब्धः जे.एन.उपाधिमहाविद्यालये च समाप्तः । राज्यमन्त्री रामकेश निषाद तथा सदर विधायक प्रकाश द्विवेदी नेतृत्व किया। प्रतिभागिनः त्रिवर्णं तरङ्गयन्ति स्म, वन्दे मातरम् इति जपैः वातावरणं प्रतिध्वनितम् । अनेकनगरविद्यालयेभ्यः बालिकाछात्राणां बहूनां संख्या अपि भागं गृहीतवती, येन आयोजनम् अधिकं भव्यं जातम् । उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेशपाठकः अपि अस्मिन् कार्यक्रमे उपस्थितः भवितुम् अर्हति स्म, परन्तु अपरिहार्यपरिस्थित्याः कारणात् तस्य योजनाकृतं भ्रमणं निरस्तीजातम्।

--------------

हिन्दुस्थान समाचार