हर्षिले 24 नवंबरतः शुभारप्स्यते सामुदायिकाकाशवाणीस्थानकम्
उत्तरकाशी, 21 नवंबरमासः (हि.स.)।जीवन्तग्रामयोजनायाः अन्तर्गतं सीमावर्तीग्रामेषु सामुदायिकरेडियोस्थानकानि अपि प्रक्षेपणं क्रियन्ते । भारतीयसेना नवम्बर् २४ दिनाङ्के हर्षिलनगरे सामुदायिकरेडियोस्थानकं प्रारभ्यते। जिलासूचनापदाधिकारिणा विज्ञप्तिः प्रसार
हर्षिले 24 नवंबरतः शुभारप्स्यते सामुदायिकाकाशवाणीस्थानकम्


उत्तरकाशी, 21 नवंबरमासः (हि.स.)।जीवन्तग्रामयोजनायाः अन्तर्गतं सीमावर्तीग्रामेषु सामुदायिकरेडियोस्थानकानि अपि प्रक्षेपणं क्रियन्ते । भारतीयसेना नवम्बर् २४ दिनाङ्के हर्षिलनगरे सामुदायिकरेडियोस्थानकं प्रारभ्यते।

जिलासूचनापदाधिकारिणा विज्ञप्तिः प्रसार्य उक्तं यत् सेना मण्डलस्य सीमान्तग्रामेषु सामुदायिकरेडियोस्थानकानि स्थापयति। नवम्बर् २४ दिनाङ्के तेषां उद्घाटनं भविष्यति। सीमाक्षेत्रेषु सामुदायिकरेडियोस्थानकानां बहवः लाभाः सन्ति, यथा स्थानीयविषयेषु केन्द्रीकृत्य महत्त्वपूर्णसूचनाः प्रसारयितुं, स्थानीयसंस्कृतेः परम्पराणां च संरक्षणं, सामुदायिकसङ्गतिं च प्रवर्धयितुं च एते स्टेशनाः स्थानीयभाषासु सूचनां शिक्षां च प्रयच्छन्ति, येन उच्चस्तरीयनिरक्षरतायुक्तेषु क्षेत्रेषु अपि संचारः सम्भवः भवति ।

ननु आपदासु सीमाक्षेत्रेषु मार्गसंपर्कः, संचारव्यवस्थाः च प्रायः पतन्ति, येन महत्त्वपूर्णाः समस्याः उत्पद्यन्ते । अस्मिन् वर्षे अगस्तमासस्य ५ दिनाङ्के धाराली-आपदायाः समये सम्पूर्णे क्षेत्रे मार्ग-संपर्कस्य, संचार-व्यवस्थायाः च बाधायाः कारणात् जनानां मध्ये संचारः अवरुद्धः अभवत् । एतादृशेषु परिस्थितिषु सामुदायिकरेडियोस्थानकानि अत्यन्तं उपयोगिनो भवन्ति ।

उल्लेखनीयं यत् केन्द्रसर्वकारस्य वाइब्रेन्ट् ग्रामयोजनायाः अन्तर्गतं शिक्षा, संचारः, आधारभूतसंरचना च सुधारः क्रियते, यस्मिन् दूरदर्शनसंपर्कः अपि अन्तर्भवति।

---------------

हिन्दुस्थान समाचार