बीकानेरे २३ नवम्बरे ‘वेदान्ता टूर् डी थार्’ अन्तरराष्ट्रियः सायकिल्-यात्रा भविष्यति
बीकानेरम्, 21 नवंबरमासः (हि.स.)। केंद्रीय-न्यायमन्त्री अर्जुनराममेघवालस्य पहलया २३ नवम्बरि बीकानेर-नगरि १००-२०० किलोमीटर-दीर्घा अन्तरराष्ट्रीय-सायकिल-रैली ‘वेदान्ता टूर् डी थार्’ नाम्ना आयोजिता भविष्यति। रैली प्रातः ६.३० वादने आरभ्यते। अस्याः भव्यः
केंद्रीय मंत्री अर्जुनराम की पहल पर आयोजित होगी 'वेदांता टूर डी थार' अंतराष्ट्रीय साइकिल रैली


बीकानेरम्, 21 नवंबरमासः (हि.स.)। केंद्रीय-न्यायमन्त्री अर्जुनराममेघवालस्य पहलया २३ नवम्बरि बीकानेर-नगरि १००-२०० किलोमीटर-दीर्घा अन्तरराष्ट्रीय-सायकिल-रैली ‘वेदान्ता टूर् डी थार्’ नाम्ना आयोजिता भविष्यति। रैली प्रातः ६.३० वादने आरभ्यते। अस्याः भव्यः शुभारम्भः तस्मात् स्थाना भविष्यति, यत्र २०२३ तमे वर्षे प्रधान-मन्त्री नरेन्द्रमोदिनः नौरंगदेसर-भ्रमणसमये बीकानेरस्य १०० सायकिल-धावकाः स्वागतं कृतवन्तः आसन्।

शुक्रवासरे सर्किट्-हाउस् मध्ये आयोजिता प्रेस्-समाचार-परिषदायां केंद्रीय-मन्त्री अर्जुनराममेघवालः उक्तवान् यत् फ्रांस-देशे आयोज्यमानायाः ‘टूर् डी फ्रांस्’ सायकिल्-रैलीस्य अनुकृत्या बीकानेरे प्रथमवारम् अन्तरराष्ट्रीय-स्तरस्य सायकिल्-रैली आयोजना क्रियते। एषः आयोजनः प्रधानमन्त्रिणः ‘सांसद-खेल-महोत्सव–२०२५’ कार्यक्रमस्य अन्तर्गतम् युवा-व्यवहार-खेल-मन्त्रालयस्य ‘फिट् इण्डिया’ अभियानस्य आश्रये, सायक्लिङ्ग्-फेडरेशन्-ऑफ्-इण्डियायाːः तांत्रिक-सहकार्ये, ग्लोबल्-हैप्पीनेस्-फाउण्डेशन्-नामा संस्थायाːः प्रायोजने च भविष्यति। सः अपि उक्तवान् यत् रैलीस्य औपचारिकः शुभारम्भः प्रातः ८.१५ वादने भारतमाला-एक्सप्रेस्-मार्गतः भविष्यति। एषा रैली नौरंगदेसरतः देसलसरं प्रति ५० किलोमीटर-व्याप्ते सुरक्षिते मार्गे आयोजनीया, यस्य कृते भारतमाला-मार्गस्य कश्चन भागः सम्पूर्णतया यातायात-वर्जितः स्थास्यति।

मेघवालः अवदत् यत् अस्मिन् अन्तरराष्ट्रीये सायकिल्-रैली-उत्सवे भारतस्य विविधानां राज्येषु सायकिल्-धावकानां सह फ्रांस्, जर्मनी, स्विट्जरलैण्ड्, सिंगापुर्-देशानां सायकिल्-धावकाः अपि भागं ग्रहीष्यन्ति। सर्वेषां ७५० इत्यधिकाः प्रतिभागिनः भविष्यन्ति, यत्र ६६२ पुरुषाः, १२४ महिलाः च सन्ति। बीकानेर-जिलस्य २५०-अधिकाः सायकिल्-धावकाः अपि भागं करिष्यन्ति। प्रतिभागिनां वयः १६ वर्षेभ्यः ६९ वर्षपर्यन्तं विस्तृतः अस्ति, सर्वेषां ऑनलाइन-पद्धत्या पञ्जीकरणं कृतम्।

रैली १००-किलोमीटर् तथा २००-किलोमीटर् इति द्वयोः वर्गयोः आयोजितव्या। उभयत्र आयु-वर्गाः तथा ओपन्-श्रेणी च निरूपिता अस्ति। आयु-वर्गे पुरुष-स्त्री-प्रतिभागिनः १६–३० वर्ष, ३१–४५ वर्ष, ४५ वर्षातिरिक्त-वर्गेषु विभक्ता भविष्यन्ति। ओपन्-श्रेण्यां तु कस्यापि आयु-वर्गस्य प्रतिभागिनः सम्मिलितुं शक्नुवन्ति। प्रत्येके वर्गे प्रथमं स्थानं प्राप्तवन्तः त्रयः विजेतारः पुरस्कारेभ्यः सम्मानिताः भविष्यन्ति। तदेव न, प्रोफेशनल्-एलिट्-वर्गे शीर्ष-१० पुरुष-स्त्री प्रतिभागिनः अपि सम्मानं प्राप्स्यन्ति। अस्याः रैलीस्य कुलं २७-लक्ष-रूप्यकाणां पुरस्कारेण निर्धारitam।

पुरस्कार-प्रदान-समारोहः २३ नवम्बरि सायं ६ वादने रायसर-प्रदेशे स्थिते भाटी-डेजर्ट्-स्थले आयोज्यते, यत्र सांस्कृतिक-सन्ध्या अपि भविष्यति। सुरेन्द्र-कूकणा रैली-समन्वयकत्वं करिष्यन्ति। अस्मिन् प्रेस्-समारोहः फ्रांस्-देशीयः पीयर् मिलबर्ड्, ग्लोबल्-हैप्पीनेस्-फाउण्डेशन्-प्रतिनिधिः श्याम अग्रवालः, गुमानसिंह राजपुरोहितः, चंपालाल् गैदरः, श्याम पंचारिया, रवि अग्रवालः, नगर-विकास-न्यासस्य पूर्व-अध्यक्षः महावीररांका, अशोकप्रजापत्, दीपकपारीक, डॉ. अशोकमीणा च बहवः गणमान्याः जनाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता