विशेषेण गहनतया च पुनरीक्षणाभियाने पद्मश्रिया सम्मानित मतदातृभिः मिलितो जिलाधिकारी
--मतदेय स्थलस्य दुर्गाकुंड-प्रथमस्य निरीक्षणं कृतम् वाराणसी, 21 नवंबरमासः (हि.स. )।भारतस्य निर्वाचनआयोगस्य निर्देशानुसारं राज्ये आगामिनिर्वाचनानां सज्जतायै निर्वाचनसूचीः समीचीना, त्रुटिरहिताः, अद्यतनाः च सन्ति इति सुनिश्चित्य मण्डले विशेषसघनपुनरीक
पद्मश्री मतदाता के साथ जिलाधिकारी


--मतदेय स्थलस्य दुर्गाकुंड-प्रथमस्य निरीक्षणं कृतम्

वाराणसी, 21 नवंबरमासः (हि.स. )।भारतस्य निर्वाचनआयोगस्य निर्देशानुसारं राज्ये आगामिनिर्वाचनानां सज्जतायै निर्वाचनसूचीः समीचीना, त्रुटिरहिताः, अद्यतनाः च सन्ति इति सुनिश्चित्य मण्डले विशेषसघनपुनरीक्षण-अभियानं प्रचलति। शुक्रवासरे जिलादण्डाधिकारी सत्येन्द्रकुमारः पद्मश्रीपुरस्कृतस्य बनारसघरानास्य प्रख्यातस्य सितारवादकस्य शिवनाथमिश्रस्य भदैनीनगरस्य निवासस्थाने दर्शनं कृतवान्। निवासस्थाने जिलादण्डाधिकारी सितारवादकस्य कल्याणस्य विषये पृष्टवान्, विशेषसघनपुनरीक्षणअभियानस्य विषये विस्तृतसूचना च दत्तवान्। ततः जिलादण्डाधिकारी तस्मै गणनाप्रपत्रं प्रदत्तवान्, तत् कथं भर्तव्यमिति च निर्देशं दत्तवान् । जिलादण्डाधिकारी उपस्थितः बीएलओ इत्यस्मै निर्देशं दत्तवान् यत् अन्यैः परिवारजनैः गणनाप्रपत्राणि भृत्वा संग्रहीतुं शक्यते। सितारवादकः जनान् अभियाने उत्साहेन भागं ग्रहीतुं अपि आग्रहं कृतवान्। तदनन्तरं जिलानिर्वाचनपदाधिकारिणा मतदानकेन्द्रस्य प्राथमिकविद्यालयस्य दुर्गाकुण्ड-प्रथमस्य निरीक्षणं कृत्वा गणनाप्रपत्राणां भरणं, संग्रहणं, डिजिटलीकरणं च विषये सूचनाः गृहीताः तथा च बीएलओ तथा पर्यवेक्षकं कृते आवश्यकानि निर्देशानि अपि दत्तानि। सः तत्रैव उपस्थितस्य विकलाङ्गमतदाता राजकुमारपाण्डेयस्य गणनापत्रं पूरितवान्। तथा च एरो इत्यस्मै अङ्कीकरणं कर्तुं निर्देशं दत्तवान्। सः अवदत् यत् कोऽपि मतदाता बहिः न त्यक्तव्यः। सः बीएलओ इत्यस्मै निर्देशं दत्तवान् यत् सर्वेभ्यः मतदातृभ्यः गणनाप्रपत्राणि वितरितानि भृतानि च इति सुनिश्चितं कुर्वन्तु। अस्मिन् काले जिलादण्डाधिकारी विद्यालये अध्ययनार्थम् आगतानां बालकानां साक्षात्कारं कृत्वा गणितस्य मूलभूतज्ञानस्य परीक्षणं कृतवान् । बालकैः सह संवादस्य समये जिलादण्डाधिकारी अपि प्रश्नान् पृष्टवान्।

हिन्दुस्थान समाचार