पश्चिम बंगाल सर्वकारो विधानसभानिर्वाचनस्य सज्जायाम् उच्चस्तरीयोपवेशनं समाहूतम्
कोलकाता, 21 नवम्बरमासः (हि. स.)।पश्चिमबङ्गसर्वकारेण आगामिवर्षस्य विधानसभानिर्वाचनस्य सज्जतायाः समीक्षायै शनिवासरे वरिष्ठप्रशासनिकपदाधिकारिणां सभा आहूता। राज्यसर्वकारस्य एकस्य वरिष्ठस्य अधिकारीणः अनुसारं मुख्यसचिवः मनोजपन्तः राज्यसचिवालये जिलादण्डाध
मुख्य चुनाव अधिकारी मनोज अग्रवाल


कोलकाता, 21 नवम्बरमासः (हि. स.)।पश्चिमबङ्गसर्वकारेण आगामिवर्षस्य विधानसभानिर्वाचनस्य सज्जतायाः समीक्षायै शनिवासरे वरिष्ठप्रशासनिकपदाधिकारिणां सभा आहूता। राज्यसर्वकारस्य एकस्य वरिष्ठस्य अधिकारीणः अनुसारं मुख्यसचिवः मनोजपन्तः राज्यसचिवालये जिलादण्डाधिकारिभिः सह उपवेशनस्य अध्यक्षतां करिष्यति। दूरस्थजिल्लाभ्यः अधिकारिणः वर्चुअल् रूपेण सम्मिलिताः भविष्यन्ति।

सूत्रेषु उक्तं यत्, एषा सभा निर्वाचनसंरचनायाः सुदृढीकरणे, इलेक्ट्रॉनिकमतदानयन्त्राणां उपलब्धतां, तत्परतां च सुनिश्चित्य केन्द्रीक्रियते। अस्मिन् सन्दर्भे शुक्रवासरे न्यूटाउननगरे ईवीएम-विषये कार्यशाला अपि भविष्यति।

राज्यस्य निर्वाचनक्रियाकलापस्य निरीक्षणं कर्तुं नियुक्तः वरिष्ठः उपनिर्वाचन आयुक्तः ज्ञानेशभारती राज्यस्य मुख्यनिर्वाचनकार्यालयस्य प्रतिनिधिमण्डलेन सह कार्यशालायां भागं गृह्णीयात्। एकः अधिकारी अवदत् यत् राज्यस्य २४ जिलानिर्वाचनपदाधिकारिणः अपि उपस्थिताः भविष्यन्ति।

अधिकारिणः मते सुचारुनिर्वाचनप्रक्रिया सुनिश्चित्य तकनीकीसज्जता, ईवीएमपरीक्षणप्रक्रिया, विविधसुरक्षापक्षेषु च चर्चाः केन्द्रीभवन्ति।

इदानीं मतदातासूचीनां विशेषसघनपुनरीक्षणस्य अन्तर्गतं राज्ये अद्यावधि ७६.४ मिलियनं प्रपत्राणि वितरितानि सन्ति। पश्चिमबङ्गदेशे कुलम् ७६.६ मिलियन मतदाताः सन्ति ।

हिन्दुस्थान समाचार