Enter your Email Address to subscribe to our newsletters

— विश्वविद्यालयस्य अविज्ञानसंकायात् प्रथमोऽयं शोधकर्ता यः एतत् सम्मानं प्राप्स्यति
वाराणसी, 21 नवम्बरमासः (हि.स.)। वैज्ञानिकानुसन्धानक्षेत्रे विशिष्टं योगदानं विदधानेन काशीहिन्दूविश्वविद्यालयस्य (बीएचयू) कलासंकायस्थितप्राचीनभारतीय-इतिहास-संस्कृतिपुरातत्त्वविभागस्य उन्नताध्ययनकेंद्रस्य वरिष्ठसहायकाचार्यः डॉ. अमितकुमार-उपाध्यायः प्रतिष्ठितम् आईएनएसए पुरस्कारं प्राप्तुं चयनितः।
उपाध्यायाय 2025 वर्षस्य आईएनएसए हिस्टोरियन-साइंटिस्ट् यंग्-असोसिएट्-अवार्ड् प्रदास्यते। एतत् सम्मानं तेषां शोधकर्तॄणां कृते निर्दिष्टम्, ये 40 वर्षात् अधोवर्ती सन्तः वैज्ञानिकानुसन्धाने असाधारणं योगदानं दत्तवन्तः।
विश्वविद्यालयस्य जनसम्पर्ककार्यालयस्य कथनुसारं डॉ. उपाध्यायः भारतस्य कम्प्यूटेशनल्-न्यूमिस्मैटिक्स् इत्यस्य प्रमुखानुसन्धानपरंपरायाः अग्रगण्यः विद्वान् इति प्रसिद्धः। स्वकार्येण सः प्राचीनभारतीयमुद्राणां अध्ययनं कृत्रिमबुद्धि (एआई), अङ्कीयचित्रप्रक्रिया, यन्त्रम्-अध्ययनम् इत्यादि अत्याधुनिकतन्त्रज्ञानैः सह संयोजितवान्। तस्य अनुसन्धानैः मुद्रानुसूचीकरणस्य समस्याः, पारम्परिकपद्धतिनां सीमाः, प्राचीनकूटकारणमुद्राणां परिचयः इत्यादयः दीर्घकालिकाः चुनौतीः समाधातुं मार्गाः प्रदर्शिताः। कम्प्यूटेशनल्-अनुसन्धानस्य सह, उपाध्यायेन आधुनिक-स्पेक्ट्रोस्कोपिक-तन्त्राणि उपयोगकुर्वन् वैज्ञानिकमुद्राशास्त्राध्ययनक्षेत्रमपि पर्याप्तं प्रगत्यापितम्।
प्रारम्भिकाहतमुद्रानां (६००–२०० ई.पू.) तेन कृताध्ययने धातुमिश्रणतन्त्रः, मुद्राषु न्यूनीभूता रजतपरिमाणसम्बद्धाः आर्थिकस्थितयः, मुद्रानिर्माणतन्त्रज्ञानस्य विकासः च स्पष्टीकृतः।
तस्य अद्यतनशोधपत्रेषु, राष्ट्रीय-अन्ताराष्ट्रीयपत्रिकासु च प्रकाशितम् अनुसंधानम् मुद्राशास्त्रे अन्तरविषयकानुसन्धानस्य वर्धमानं महत्वं प्रकाशितम्।
एषः पुरस्कारः एकवर्षसमये प्रतिमासं १०,००० रूप्यकाध्ययनानुदानम्, अंतताराष्ट्रीयसमारोहसहभागितायै च एकवारं विदेशयात्रानुदानं ददाति।भारतीयराष्ट्रीयविज्ञानाकादम्याः अध्यक्षः प्रो. अशुतोषशर्मा , उपाध्यायस्य विशिष्टपटुतां नवीनशोधक्षेत्रेषु च तस्य नेतृत्वं प्रशंसितवान्। उपाध्यायेन स्वानुसन्धानप्रस्तुतौ ऑटोमेटेडक्वाइनविश्लेषणस्य वैश्विकविकासं प्राचीनभारतीयमुद्राणां व्यापकं अन्तर्जालसंग्रहं निर्मातुं च आवश्यकतां विशेषतया निर्दिष्टा।
36 शोधलेखैः, षट् पुस्तकैः, चतुर्दशसंपादितसंकलनैः, 46 व्याख्यानप्रस्तुतिभिश्च सह डॉ. उपाध्यायः राष्ट्रीयान्ताराष्ट्रीयोभयस्तरयोः एकः प्रमुखः शोधकर्ता इति प्रतिष्ठितः। सः भारतीयमुद्रापरिषदः (एनएसआई) संयुक्तसचिवः अपि अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता